Reports: Synset list Synset list by section/chapter

Category

Kosha:None
Category name:कालः (external)
Meaning (sk):None
Meaning (en):None
Synsets:
[vk]अक्षरपातकः द्वौ लघ्वक्षरकौ - Space of two laghvaksarakas --[जातिः]--> कालः
[vk]अणिः वर्धमानः तिथिः - Paksa in which the tithi become longer --[जातिः]--> कालः
[vk]अणिकूर्चः अमावास्याः क्षयः - Short fifteenth day of the second (krsna) paksha --[जातिः]--> कालः
[ak]अतीतः imp/fit/been/past/true/gone/real/demon/being/world/spirit/become/goblin/proper/p ... --[जातिः]--> कालः
[ak]अतीतकालः None --[जातिः]--> कालः
[ak]अतीते_अह्नि yesterday --[जातिः]--> कालः
[ak]अत्यन्धकाररात्रिः night/dark night --[जातिः]--> कालः
[ak]अदृष्टचन्द्रामावासी new moon/first day of the first quarter --[जातिः]--> कालः
[ak]अधरे_अह्नि None --[जातिः]--> कालः
[ak]अनन्तरम् None --[जातिः]--> कालः
[ak]अनागते_अह्नि None --[जातिः]--> कालः
[ak]अन्यतरस्मिन्_अह्नि None --[जातिः]--> कालः
[ak]अन्यस्मिन्_अह्नि None --[जातिः]--> कालः
[ak]अपरपक्षः crow/evil/dark/lead/iron/black/wicked/antelope/antimony/dark-blue/blue vitriol/b ... --[जातिः]--> कालः
[vk]अपररात्रकः रात्रेः चतुर्थः भागः - Fourth yāma; or 3 to 6 A.M. of the night --[जातिः]--> कालः
[vk]अपराह्णः दिवसः चतुर्थः भागः - Fourth yāma; or 3 to 6 P.M. of the day --[जातिः]--> कालः
[ak]अपरे_अह्नि None --[जातिः]--> कालः
[ak]अमावासी day of new moon/night of new moon/sacrifice offered at that time/first day of th ... --[जातिः]--> कालः
[vk]अमावासी कृष्णपक्षान्ततिथिः - Fifteenth day of the second krishna pakṣa --[जातिः]--> कालः
[ak]अयनम् way/going/course/manner/treatise/progress/solstice/half year/circulation/walking ... --[जातिः]--> कालः
[ak]अवकाशः note/site/spot/form/case/rank/tone/shape/house/sight/altar/place/state/venue/ste ... --[जातिः]--> कालः
[ak]अवसरः rain/scope/chance/leisure/occasion/appropriate place for anything --[जातिः]--> कालः
[ak]अविरतम् continuous/uninterrupted/not desisting from --[जातिः]--> कालः
[ak]अष्ठदशनिमेषाः None --[जातिः]--> कालः
[vk]असितः चान्द्रमासस्य द्वितीयः पक्षः कृष्णपक्षः - Second (black) paksa of a lunar month --[जातिः]--> कालः
[ak]अस्मिन्_अब्दे None --[जातिः]--> कालः
[ak]अस्मिन्काले None --[जातिः]--> कालः
[ak]अस्मिन्नहनि None --[जातिः]--> कालः
[vk]अहोरात्रम् सूर्योदयद्वयपरिच्छिन्न-त्रिंशन्मुहूर्त्तात्मककालः - Day and night or equal to 30 muhurtas or 24 horas --[जातिः]--> कालः
[ak]अह्नोऽष्टमभागः ox/sun/fire/guest/grain/Brahman/kuza grass/sister's son/slightly hot/daughter's ... --[जातिः]--> कालः
[vk]आग्रहायणिकः मार्गशीर्षो नाम चान्द्रमासः - Epithet of the month Margasirṣa --[जातिः]--> कालः
[vk]आग्रायणी पक्षद्वययोः अपि पञ्चदशमं दिनं; पक्षान्ततिथिः - Fifteenth day of both pakṣas --[जातिः]--> कालः
[ak]आयतिः son/war/death/battle/decease/conflict/calamity/futurity/adversity/future time/ex ... --[जातिः]--> कालः
[ak]आवृतम् imp/fit/been/past/true/gone/real/demon/being/world/spirit/become/goblin/proper/p ... --[जातिः]--> कालः
[vk]आश्वयुजः आश्वयुजो नाम चान्द्रमासः - First month of the autumn season (śarad) --[जातिः]--> कालः
[ak]आश्विनमासः September - October/like riders or horsemen/belonging or devoted to the azvins --[जातिः]--> कालः
[vk]आश्विनी आश्विनमासस्य पूर्णिमा - Fifteenth day of the first (sukla) pakṣa of Ashwini --[जातिः]--> कालः
[vk]आषाढः आषाढो नाम चान्द्रमासः - Second month of the summer season (griṣma) --[जातिः]--> कालः
[ak]आषाढमासः wind/moon/holy/pure/white/clear/lucid/clean/bright/honest/virtue/Brahman/radiant ... --[जातिः]--> कालः
[vk]आषाढी आषाढमासस्य पूर्णिमा - Fifteenth day of the first (sukla) pakṣa of Asada --[जातिः]--> कालः
[ak]इतरस्मिन्_अह्नि None --[जातिः]--> कालः
[vk]उत्तरायणम् सूर्यस्य उत्तरदिशं गतिः - Northern way of the sun; first half of a year --[जातिः]--> कालः
[ak]उत्तरे_अह्नि None --[जातिः]--> कालः
[vk]उपरागः रविचन्द्रयोः ग्रहणम् - Eclipse --[जातिः]--> कालः
[ak]उभयस्मिन्नह्नि None --[जातिः]--> कालः
[vk]ऋतुः द्वौ मासौ - Season --[जातिः]--> कालः
[ak]ऋतुः rule/light/epoch/order/period/season/menses/splendour/fixed time/fixed order/men ... --[जातिः]--> कालः
[ak]एककलाहीनचन्द्रयुक्ता_पूर्णिमा assent/acclaim/applause/approval/admission/approbation/personified as a goddess/ ... --[जातिः]--> कालः
[ak]एकस्मिन्_काले once/at one time/at a certain time --[जातिः]--> कालः
[vk]कला पञ्च लवाः - Space of five lavas --[जातिः]--> कालः
[vk]कलिः कलियुगम् - Kali yuga --[जातिः]--> कालः
[ak]कलियुगम् auspicious/month pauSa/common name of men/fortunate [auspicious]/born under the ... --[जातिः]--> कालः
[vk]कल्पः दैवम् युगसहस्रद्वयम्; ब्रह्मणः दिनम् - Space of 1000 caturyugas; or a day of Brahman --[जातिः]--> कालः
[ak]कस्मिंश्चित्काले ever/at all --[जातिः]--> कालः
[vk]कार्तिकः कार्तिको नाम चान्द्रमासः - Second month of the autumn season (śarad) --[जातिः]--> कालः
[ak]कार्तिकमासः jina/fire/manifold/month kArttika --[जातिः]--> कालः
[vk]कार्तिकी कार्तिकमासस्य पूर्णिमा - Fifteenth day of the first (sukla) pakṣa of Ashwini --[जातिः]--> कालः
[ak]कालः law/rule/time/case/sign/hint/limit/order/terms/season/speech/treaty/ordeal/prece ... --[जातिः]--> कालः
[vk]कालः समयः - Time --[जातिः]--> कालः
[ak]कालावस्था kind/sort/detail/variety/special/species/definite/abundant/peculiar/variation/di ... --[जातिः]--> कालः
[vk]काष्ठा नव लिप्तिकाः - Space of nine Liptikas --[जातिः]--> कालः
[vk]कुहू अदृष्टचन्द्रामावासी - Fifteenth day of the second (kṛṣna) pakṣa; in which the moon is seen --[जातिः]--> कालः
[vk]कृतम् कृतयुगम् - Krta yuga --[जातिः]--> कालः
[ak]कृतयुगम् aim/deed/work/good/magic/killed/result/proper/action/gained/injured/sorcery/bene ... --[जातिः]--> कालः
[ak]कृतादियुगाः eon/aeon/team/pair/yoke/brace/couple/lustrum/generation/race of men/age of the w ... --[जातिः]--> कालः
[vk]क्षणः पञ्चदश लेशाः - Space of 16 leshas --[जातिः]--> कालः
[vk]खण्डिता ग्रीष्मर्तोः निशा - Night during summer season --[जातिः]--> कालः
[vk]गजच्छाया रवेः ग्रहणम् - Eclipse of the sun --[जातिः]--> कालः
[vk]गणरात्रम् रात्रिसमूहः - Sequence of nights --[जातिः]--> कालः
[vk]गर्भकम् निशाद्वयम्‌ - Two nights --[जातिः]--> कालः
[ak]ग्रहणम् rAhu/abuse/colour/eclipse/reproach/influence/darkening/affecting/ill-conduct/mis ... --[जातिः]--> कालः
[vk]ग्रीष्मः ज्येष्ठाषाढाभ्याम् ऋतुः - Summer season consisting of the months Jyaiṣṭha and Āṣāḍha --[जातिः]--> कालः
[ak]ग्रीष्मर्तुः heat/summer/hot season/summer heat --[जातिः]--> कालः
[vk]चतुर्दशी चतुर्दशीतिथिः - Fourteenth day of a paksa --[जातिः]--> कालः
[ak]चतुर्दशीयोगाद्दृष्टचन्द्रा_अमावासी first day of new moon when it rises with a scarcely visible crescent --[जातिः]--> कालः
[ak]चन्द्रिकायुक्तरात्रिः moonlight night/pointed gourd [Trichosanthesdioeca - Bot.] --[जातिः]--> कालः
[ak]चरमम् None --[जातिः]--> कालः
[vk]चित्रा हेमन्तर्तोः रात्रिः - Night during prewinter (hēmanta) season --[जातिः]--> कालः
[vk]चित्रोपघ्ना शिशिरर्तोः रात्रिः - Night during winter (śiśira) season --[जातिः]--> कालः
[vk]चिररात्रम् रात्रिसमूहः - Sequence of nights --[जातिः]--> कालः
[ak]चिरातीतम् None --[जातिः]--> कालः
[vk]चैत्रः चैत्रो नाम चान्द्रमासः - First month of the spring season (vasanta) --[जातिः]--> कालः
[ak]चैत्रमासः April/son of citrA/March - April/same as citra or jaitra/common name for any man ... --[जातिः]--> कालः
[vk]चैत्री चैत्रमासस्य पूर्णिमा - Fifteenth day of the first (sukla) pakṣa of Caitra --[जातिः]--> कालः
[vk]जयन्ती1 पुराणप्रसिद्धानाम् उदिता तिथिः - Tithi on which an avatara of vishnu falls --[जातिः]--> कालः
[ak]जीवावच्छिन्नकालः food/life/health/vigour/efficacy/buoyancy/long life/vital power/active power/age ... --[जातिः]--> कालः
[ak]ज्ञात्वा_प्रथमारम्भः plan/begin/start/means/remedy/effort/exploit/heroism/courage/arrival/medicine/pl ... --[जातिः]--> कालः
[ak]ज्येष्ठमासः best/elder/first/oldest/senior/greatest/the chief/principal/pre-eminent/chief. b ... --[जातिः]--> कालः
[vk]ज्यैष्ठः ज्यैष्ठो नाम चान्द्रमासः - First month of the summer season (griṣma) --[जातिः]--> कालः
[vk]ज्यैष्ठी ज्येष्ठमासस्य पूर्णिमा - Fifteenth day of the first (sukla) pakṣa of Jyesta --[जातिः]--> कालः
[vk]ज्यौतिषः सप्तविंशतिनक्षत्रावच्छिन्नः त्रिंशन्नाक्षत्रदिनात्मकः नक्षत्रमासः - Naksatra month --[जातिः]--> कालः
[vk]ज्यौत्स्नी ज्योतिष्मती रात्रिः - Moonlight night --[जातिः]--> कालः
[ak]तदानीम् then/at that time --[जातिः]--> कालः
[vk]तामसी वर्षर्तोः रात्रिः - Night during the rainy season --[जातिः]--> कालः
[vk]तारणः मीनादयः सौरमासः - Solar month (month in which the Sun passes to another Rasi) --[जातिः]--> कालः
[ak]तिथिः date [Com.] --[जातिः]--> कालः
[vk]तिथिः चन्द्रकलाक्रियोपलक्षितः कालः - A lunar day --[जातिः]--> कालः
[ak]तिथिभेदः day/limb/knot/joint/break/pause/period/moment/member/holiday/instant/portion/sec ... --[जातिः]--> कालः
[vk]तुटिः सूक्ष्मसमयः - Moment --[जातिः]--> कालः
[vk]तैषः पौषो नाम चान्द्रमासः - Second month of the cold (Hēmanta) season --[जातिः]--> कालः
[ak]त्रिंशत्_कलाः second/middle/centre/leisure/killing/instant/festival/dependence/vacant time/lei ... --[जातिः]--> कालः
[ak]त्रिंशत्_काष्टाः art/atom --[जातिः]--> कालः
[ak]त्रिंशत्मुहूर्ताः nychthemeron/day and night --[जातिः]--> कालः
[vk]त्रियुगम् युगत्रयाणां समूहः - Space of three yugas (n) --[जातिः]--> कालः
[vk]त्रिसन्ध्यम् प्राह्णापराह्णमध्याह्नाः - Three divisions of a day --[जातिः]--> कालः
[vk]त्रेता त्रेतायुगम् - Treta yuga --[जातिः]--> कालः
[ak]त्रेतायुगम् trey/triad/triplet/2nd yuga/age of triads/3 sacred fires/second world age/side o ... --[जातिः]--> कालः
[vk]दक्षिणायनम् सूर्यस्य दक्षिणदिशं गतिः - Southern way of the sun; second half of the year --[जातिः]--> कालः
[ak]दिनद्वयमध्यगता_रात्रिः bird/female bird --[जातिः]--> कालः
[vk]दिनम्मन्या पुर्णेन्दु रात्रिः - Fullmoon night --[जातिः]--> कालः
[ak]दिनान्तः sunset/evening/day-end --[जातिः]--> कालः
[ak]दिवसः day/heaven --[जातिः]--> कालः
[vk]दिवसः दिनम् - Day --[जातिः]--> कालः
[ak]दिवसः_अन्त्यो_भागः afternoon/last watch of the day --[जातिः]--> कालः
[ak]दिवसः_पूर्वो_भागः morning/forenoon/early part of the day --[जातिः]--> कालः
[ak]दिवसः_मध्यो_भागः noon/midday --[जातिः]--> कालः
[ak]दीर्घकालः for a long time --[जातिः]--> कालः
[vk]दुर्दिनम् मेघाच्छन्नदिनम् - Cloudy day --[जातिः]--> कालः
[ak]दैवद्विसहस्रयुगम् age/fit/law/mode/idea/able/rule/form/epoch/prime/early/almost/period/ritual/prop ... --[जातिः]--> कालः
[ak]दैवयुगसहस्रद्वयम् holy/divine/sacred/scriptural/sacred to the veda/relating to Brahman/prescribed ... --[जातिः]--> कालः
[vk]द्रेक्काणः राशेः तृतीयांशः - Third of a Raśi; or a thirty-sixth part of the 27 Nakṣatras; or 3/4 Nakṣatra --[जातिः]--> कालः
[ak]द्वादशक्षणाः trice/jiffy/period of 48 minutes/any short space of time --[जातिः]--> कालः
[vk]द्वापरः द्वापरयुगम् - Dwapara yuga --[जातिः]--> कालः
[ak]द्वापरयुगम् doubt/uncertainty/Die personified/third of four ages/age with the number two --[जातिः]--> कालः
[vk]द्वितीया द्वितीयातिथिः - Second day of a paksa --[जातिः]--> कालः
[vk]द्व्यायोगम् द्वियुगयोः समूहः - Space of two yugas --[जातिः]--> कालः
[vk]नाडी षट् क्षणाः - Space of six kshanas --[जातिः]--> कालः
[ak]निकटागामिकम् None --[जातिः]--> कालः
[ak]नित्यम् sea/usual/fixed/ocean/wonted/native/innate/eternal/constant/ordinary/one's own/c ... --[जातिः]--> कालः
[vk]निमेषः द्वौ अक्षरपातकौ - Space of two aksarapatakas --[जातिः]--> कालः
[ak]नृवर्षः_दैवदिनम् divine/worshipping/having as one's deity/relating to the gods or to a particular ... --[जातिः]--> कालः
[vk]पक्षः पञ्चदशदिनानि - Half of a lunar month --[जातिः]--> कालः
[ak]पक्षद्वयौ moon/month/symbolical name for the number twelve/month or the 12th part of the H ... --[जातिः]--> कालः
[ak]पक्षान्ततिथिः new or full moon/last or 15th tithi of either half month/end of the wings of an ... --[जातिः]--> कालः
[vk]पक्षिणी दिनद्वयमध्यगता रात्रिः - One night of two days --[जातिः]--> कालः
[ak]पञ्चदशदिनानि set/idea/part/side/tail/army/cause/party/place/troop/stead/purity/number/friend/ ... --[जातिः]--> कालः
[vk]पञ्चदशी पक्षद्वययोः अपि पञ्चदशमं दिनं; पक्षान्ततिथिः - Fifteenth day of both pakṣas --[जातिः]--> कालः
[ak]परे_अह्नि None --[जातिः]--> कालः
[ak]पर्वसन्धिः full and change of the moon/junction of the 15th and 1st of a lunar fortnight --[जातिः]--> कालः
[ak]पश्चात् None --[जातिः]--> कालः
[ak]पश्चादर्थः following/going after/lying lengthwise/following the direction of another --[जातिः]--> कालः
[vk]पुण्याहम् अह्नि पुण्योंऽशः - Lucky portion of a day --[जातिः]--> कालः
[ak]पुरार्थः before/at first/in front/initially/at the beginning --[जातिः]--> कालः
[ak]पुष्यनक्षत्रयुक्ता_पौर्णमासी night or day of full moon in the month pauSa --[जातिः]--> कालः
[ak]पूर्णचन्द्रसहिता_पूर्णिमा scab/itch/full moon/day of full moon/girl in whom menstruation has begun/goddess ... --[जातिः]--> कालः
[vk]पूर्णिमा शुक्लपक्षस्य पञ्चदशमं दिनम् - Fifteenth day of the first (Śukla) pakṣa --[जातिः]--> कालः
[ak]पूर्णिमा full moon night/day of full moon/night or day of full moon --[जातिः]--> कालः
[ak]पूर्वतरे_अब्दे None --[जातिः]--> कालः
[ak]पूर्वपक्षः pure/light/white/mucus/bright/saliva/whitish/spotless/unsullied/month vaizAkha/w ... --[जातिः]--> कालः
[vk]पूर्वाह्णः दिवसः प्रथमो भागः - First yāma or first three hours of a day --[जातिः]--> कालः
[ak]पूर्वे_अब्दे last year --[जातिः]--> कालः
[ak]पूर्वे_अह्नि None --[जातिः]--> कालः
[ak]पौषमासः month pauSa/December - January/relating to or occurring at the time when the moo ... --[जातिः]--> कालः
[vk]पौषी पुष्यमासस्य पूर्णिमा - Fifteenth day of the first (Sukla) Mṛgśirṣa of Taisa (puṣya month) --[जातिः]--> कालः
[ak]प्रतिपत्तिथिः root or pit of a bird's wing/feathers or plumage of a bird/first tithi or day of ... --[जातिः]--> कालः
[vk]प्रतिपद् पर्वसन्धिः - The first day of a paksa --[जातिः]--> कालः
[ak]प्रत्यूषः --[जातिः]--> कालः
[vk]प्रत्यूषम् प्रातःकालः - Morning dawn --[जातिः]--> कालः
[vk]प्रदोषः रात्रिप्रारम्भः - First yāma or first three hours of a night --[जातिः]--> कालः
[ak]प्रभातम् at dawn/next morning/in the early morning/Morning personified as a son of puSpAr ... --[जातिः]--> कालः
[ak]प्रलयः end/death/setting/fainting/sleepiness/armageddon/dissolution/destruction/annihil ... --[जातिः]--> कालः
[vk]प्रलयः संहारः - Destruction; Epithet of संहारः --[जातिः]--> कालः
[ak]प्रसवमासः month of delivery/last month of gestation or pregnancy --[जातिः]--> कालः
[ak]प्रहरः watch/division of time/8th part of a day --[जातिः]--> कालः
[ak]प्राह्णापराह्णमध्याह्नाः 3 divisions of the day/three divisions of the day [dawn , noon , and sunset] --[जातिः]--> कालः
[vk]प्रौष्ठपदी प्रोष्ठपदमासस्य पूर्णिमा - Fifteenth day of the first (sukla) pakṣa of Pusya --[जातिः]--> कालः
[ak]फाल्गुनमासः February/born under the nakSatra phalgunI/relating to the nakSatra phalgunI/Arju ... --[जातिः]--> कालः
[vk]फाल्गुनिकः फाल्गुनो नाम चान्द्रमासः - Second month of chilly season (sisira) --[जातिः]--> कालः
[vk]फाल्गुनी फाल्गुनमासस्य पूर्णिमा - Fifteenth day of the first (Sukla) pakṣa of Phalguna --[जातिः]--> कालः
[vk]भाद्रपदः भाद्रपदो नाम चान्द्रमासः - Second month of the rainy season --[जातिः]--> कालः
[ak]भाद्रपदमासः foggy/misty/August --[जातिः]--> कालः
[vk]भूतेष्टा ह्रस्वा प्रतिपत्; प्रतिपत्क्षयः - Short first day of a paksha --[जातिः]--> कालः
[vk]भैमरथी सप्तसप्ततिवर्षाणां सप्तमे मासि सप्तमी रात्रिः - Fearful night of the seventh day of the seventh month of the seventy-seventh yea ... --[जातिः]--> कालः
[ak]मधुपानावसरः tippling/carousing --[जातिः]--> कालः
[vk]मध्यरात्रः रात्रिमध्यः - Midnight --[जातिः]--> कालः
[vk]मध्याह्नः दिवसः मध्यभागः - Middle day; noon --[जातिः]--> कालः
[ak]मनुष्यमासः_पितृदिनम् None --[जातिः]--> कालः
[vk]मन्वन्तरम् एकसप्तति देवयुगम्; चतुर्दशः कल्पभागः - 14th part of a kalpa --[जातिः]--> कालः
[ak]मन्वन्तरम् period of manu/period or age of a manu/An era of 4.32 Million years --[जातिः]--> कालः
[vk]महाग्रहायणी गुरुयोगयुक्ता आग्रहायणपौर्णमी - Fifteenth day of the first (Sukla) paksa of the month Agraayana on which guruyog ... --[जातिः]--> कालः
[vk]महाप्रलयः त्रिलोकनाशः - Great dissolution of the world --[जातिः]--> कालः
[vk]महासुप्तिः ब्रह्मणः रात्रिः - Night of Brahma --[जातिः]--> कालः
[vk]माघः माघो नाम चान्द्रमासः - First month of the chilly (śiśira) season --[जातिः]--> कालः
[ak]माघमासः February/month mAgha/January - February/relating to the constellation maghA --[जातिः]--> कालः
[vk]माघी माघमासस्य पूर्णिमा - Fifteenth day of the first (Sukla) pakṣa of Magha --[जातिः]--> कालः
[ak]मार्गशीर्षामासः born under the constellation mRgaziras/lunar month spanning November - December --[जातिः]--> कालः
[vk]मासः त्रिंशद्दिनात्मकः पौषमाघादिद्वादश मासाः - Lunar-month --[जातिः]--> कालः
[vk]मुहूर्तः द्वादशक्षणाः - Space of twelve nadis --[जातिः]--> कालः
[ak]मेघाच्छन्नदिनम् dark/rainy/cloudy/rainy day/cloudy day/bad weather/rainy or cloudy day --[जातिः]--> कालः
[ak]मेघान्धकारितः None --[जातिः]--> कालः
[ak]मेषादयः mass/heap/pile/group/volume/number/amount/cluster/quantity/multitude/collection/ ... --[जातिः]--> कालः
[vk]यामः घण्डात्रयाणां भागः - Space of three hours --[जातिः]--> कालः
[vk]राका पूर्णचन्द्रयुक्ता शुक्लपक्षपूर्णिमा; पूर्णचन्द्रसहिता पूर्णिमा - Fifteenth day of the first (Śukla) pakṣa --[जातिः]--> कालः
[vk]राजसी वसन्तर्तोः रात्रिः - Night during spring season --[जातिः]--> कालः
[vk]रात्रिः रजनी - Night --[जातिः]--> कालः
[ak]रात्रिः night/woman/evening/twilight/spotted steeds of the maruts/turmeric [Curcuma Long ... --[जातिः]--> कालः
[ak]रात्रिप्रारम्भः bad/fault/defect/mutiny/wicked/evening/corrupt/rebellion/disordered condition/fi ... --[जातिः]--> कालः
[ak]रात्रिमध्यः midnight --[जातिः]--> कालः
[ak]रात्रिसमूहः series of nights --[जातिः]--> कालः
[ak]राशिः ram/sheep/Aries [Astr. zodiac] --[जातिः]--> कालः
[vk]राशिः ज्योतिश्चक्रस्य मेषादिद्वादशांशाः - Twelfth part of the 27 nakṣatras; or 2 1/4 nakṣatras --[जातिः]--> कालः
[ak]राशीनामुदयः passed/meeting/adhered/cutting/ashamed/clasping/touching/fixed on/intent on/ausp ... --[जातिः]--> कालः
[vk]रिक्तः क्षीयमाणप्रायः तिथिः; क्षीणतिथिः - Paksa in which the tithi become shorter --[जातिः]--> कालः
[vk]लघ्वक्षरकः द्वे त्रुटिः - Space of two moments --[जातिः]--> कालः
[vk]लवः द्वे काष्ठे - Space of two kāṣthas --[जातिः]--> कालः
[vk]लिप्तिका द्वौ निमेषौ - Space of two nimesas --[जातिः]--> कालः
[vk]लेशः द्वादश कलाः - Space of twelve kalas --[जातिः]--> कालः
[ak]वत्सरः year/cloud/giving water/coco-grass [Cyperus Rotundus - Bot.] --[जातिः]--> कालः
[ak]वर्तमानकालः instant/that time/of that duration/time referred to/happening immediately --[जातिः]--> कालः
[ak]वर्षर्तुः rains/monsoon/wet season/rainy season --[जातिः]--> कालः
[vk]वर्षाः श्रावणभाद्राभ्यां निष्पन्नः ऋतुः - Rainy season consisting of months Sravana and Bhadrapada --[जातिः]--> कालः
[vk]वलयः पश्चिमराश्यर्धः - Half of the Paścimarāśi next to the madhyama --[जातिः]--> कालः
[vk]वसन्तः चैत्रवैशाखाभ्यां निष्पन्नः ऋतुः - Spring season consisting of the two months Caitra and Vaiśakha --[जातिः]--> कालः
[ak]वसन्तर्तुः spring/diarrhoea/brilliant/spring season/particular time/particular metre --[जातिः]--> कालः
[vk]विकालकः दिवसः तृतीयो भागः - Third yāma or third three hours of a day --[जातिः]--> कालः
[vk]विषुवः रवेः तुलायां वा मेषे संक्रान्तिः; समरात्रिन्दिवकालः - Equinox in Mesa and Tula; vernal equinox --[जातिः]--> कालः
[vk]वैशाखः वैशाखो नाम चान्द्रमासः - Second month of the spring season (Vasanta) --[जातिः]--> कालः
[ak]वैशाखमासः April/April - May/churning-stick/relating to the month vaizAkha/seventh year in ... --[जातिः]--> कालः
[vk]वैशाखी वैशाखमासस्य पूर्णिमा - Fifteenth day of the first (sukla) pakṣa of Vaisakha --[जातिः]--> कालः
[vk]शरत् आश्विनकार्तिकाभ्यां निष्पन्नः ऋतुः - Autumn season consisting of the months Ásvayuja and Kartika --[जातिः]--> कालः
[ak]शरदृतुः year/autumn/autumnal season --[जातिः]--> कालः
[vk]शिशिरः माघफाल्गुणाभ्यां निष्पन्नः ऋतुः - Chilly season consisting of the two months Magha and Phalguna --[जातिः]--> कालः
[ak]शिशिरर्तुः dew/cool/cold/frigid/chilly/freezing/coolness/hoarfrost/cool or dewy season/kind ... --[जातिः]--> कालः
[vk]शुक्लः चान्द्रमासस्य प्रथमः पक्षः शुक्लपक्षः; पूर्वपक्षः - First (white) paksa of a lunar month --[जातिः]--> कालः
[vk]श्रावणः श्रावणो नाम चान्द्रमासः - First month of the rainy season --[जातिः]--> कालः
[ak]श्रावणमासः August/heretic/audible/fifth month/July - August/taught or enjoined in the veda/ ... --[जातिः]--> कालः
[vk]श्रावणी श्रावणमासस्य पूर्णिमा - Fifteenth day of the first (sukla) pakṣa of Sravana --[जातिः]--> कालः
[ak]षट्_क्षणकालः vein/thong/pulse/nerve/flute/artery/deception/fistulous sore/box of a wheel/jugg ... --[जातिः]--> कालः
[ak]संवत्सरः year/full year/Year personified/year of the vikrama era the first in a cycle of ... --[जातिः]--> कालः
[vk]संवत्सरः वर्षम् - Year --[जातिः]--> कालः
[vk]सन्दालः पूर्वराश्यर्धः - Half of the Pūrvarasi --[जातिः]--> कालः
[ak]सन्ध्या next/limit/union/assent/promise/twilight/junction/juncture/boundary/agreement/me ... --[जातिः]--> कालः
[vk]सन्ध्या दिवरात्रिसम्बन्धिदण्डद्वयरूपः - Twilight --[जातिः]--> कालः
[ak]समयः law/rule/time/case/sign/hint/limit/order/terms/season/speech/treaty/ordeal/prece ... --[जातिः]--> कालः
[ak]समाहोरात्रकालः central/middlemost/being in the middle/equinoctial point or equinox/having or sh ... --[जातिः]--> कालः
[ak]सर्वस्मिन्_काले all the time --[जातिः]--> कालः
[vk]सात्त्विकी शरदृतोः रात्रिः - Night during autumn season --[जातिः]--> कालः
[vk]साम्बाधिकः रात्रेः द्वितीयः यामः - Second yāma or second three hours of a night. --[जातिः]--> कालः
[vk]सावनः सावनमासः - Month of 30 days --[जातिः]--> कालः
[vk]सिनीवाली चतुर्दशीयोगाद्दृष्टचन्द्रा अमावासी - Fifteenth day of the second (kṛṣna) pakṣa; in which the moon is not seen --[जातिः]--> कालः
[ak]सूक्ष्मसमयः loss/doubt/cutting/breaking/destruction/same as troTi/small cardamoms/breaking a ... --[जातिः]--> कालः
[vk]हेमन्तः मार्गपौषाभ्यां निष्पन्नः ऋतुः - Cold season consisting of the two months Margaśirṣa and Taiṣa --[जातिः]--> कालः
[ak]हेमन्तर्तुः cold/winter/wintry/hemavala/cold season --[जातिः]--> कालः
[ak]हेमन्तादयः_षड् rule/light/epoch/order/period/season/menses/splendour/fixed time/fixed order/men ... --[जातिः]--> कालः
[vk]होरा राश्यर्धभागः - One half of a Raśi; or 1/24 of the 27 nakṣatras; or 1 1/8 nakṣatra; hour --[जातिः]--> कालः
Response Time: 0.0177 s.