Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:मध्यरात्रः
Meaning (sk):रात्रिमध्यः
Meaning (en):Midnight
Sloka:
2|1|66|1साम्बाधिकः परस्तस्मान्निशीथस्त्वर्धरात्रकः।
2|1|66|2मध्यरात्रो महारात्र उच्चन्द्रोऽपररात्रकः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
निशीथ (2)पुंallनिशीथः 2|1|66|1|2Midnightरात्रिमध्यःअन्तरिक्षकाण्डःज्योतिरध्यायः
अर्धरात्रकपुंallअर्धरात्रकः 2|1|66|1|3Midnightरात्रिमध्यःअन्तरिक्षकाण्डःज्योतिरध्यायः
मध्यरात्रपुंallमध्यरात्रः 2|1|66|2|1Midnightरात्रिमध्यःअन्तरिक्षकाण्डःज्योतिरध्यायः
महारात्रपुंallमहारात्रः 2|1|66|2|2Midnightरात्रिमध्यःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->रात्रिः
--[जातिः]-->कालः
Incoming Relations:
Response Time: 0.0288 s.