Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:रात्रिः
Meaning (sk):रजनी
Meaning (en):Night
Sloka:
2|1|56|2रजनी यामिनी याम्या त्रियामा क्षणदा क्षपा॥
2|1|57|1तमी तमस्विनी रात्रिर्निशा घारिर्विभावरी।
2|1|57|2तमिस्रा क्षणिनी क्षाणी शर्वरी वासतेय्युषा॥
2|1|58|1निशीथिनी निशीथ्या च ज्यौत्स्नी ज्यीतिष्मती निशा।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
रजनी (3)स्त्रीallरजनी 2|1|56|2|1Nightरजनीअन्तरिक्षकाण्डःज्योतिरध्यायः
यामिनी (2)स्त्रीallयामिनी 2|1|56|2|2Nightरजनीअन्तरिक्षकाण्डःज्योतिरध्यायः
याम्यास्त्रीallयाम्या 2|1|56|2|3Nightरजनीअन्तरिक्षकाण्डःज्योतिरध्यायः
क्षणदा (2)स्त्रीallक्षणदा 2|1|56|2|4Nightरजनीअन्तरिक्षकाण्डःज्योतिरध्यायः
क्षपा (2)स्त्रीallक्षपा 2|1|56|2|5Nightरजनीअन्तरिक्षकाण्डःज्योतिरध्यायः
त्रियामा (2)स्त्रीallत्रियामा 2|1|56|2|6Nightरजनीअन्तरिक्षकाण्डःज्योतिरध्यायः
तमी (2)स्त्रीallतमी 2|1|57|1|1Nightरजनीअन्तरिक्षकाण्डःज्योतिरध्यायः
तमस्विनी (2)स्त्रीallतमस्विनी 2|1|57|1|2Nightरजनीअन्तरिक्षकाण्डःज्योतिरध्यायः
रात्रि (2)स्त्रीallरात्रिः 2|1|57|1|3Nightरजनीअन्तरिक्षकाण्डःज्योतिरध्यायः
निशा (2)स्त्रीallनिशा 2|1|57|1|4Nightरजनीअन्तरिक्षकाण्डःज्योतिरध्यायः
घारिस्त्रीallघारिः 2|1|57|1|5Nightरजनीअन्तरिक्षकाण्डःज्योतिरध्यायः
विभावरी (2)स्त्रीallविभावरी 2|1|57|1|6Nightरजनीअन्तरिक्षकाण्डःज्योतिरध्यायः
तमिस्रा (2)स्त्रीallतमिस्रा 2|1|57|2|1Nightरजनीअन्तरिक्षकाण्डःज्योतिरध्यायः
क्षाणिनीस्त्रीallक्षाणिनी 2|1|57|2|2Nightरजनीअन्तरिक्षकाण्डःज्योतिरध्यायः
क्षणिनीस्त्रीallक्षणिनी 2|1|57|2|2Nightरजनीअन्तरिक्षकाण्डःज्योतिरध्यायः
क्षाणीस्त्रीallक्षाणी 2|1|57|2|3Nightरजनीअन्तरिक्षकाण्डःज्योतिरध्यायः
शर्वरी (2)स्त्रीallशर्वरी 2|1|57|2|4Nightरजनीअन्तरिक्षकाण्डःज्योतिरध्यायः
वासतेयीस्त्रीallवासतेयी 2|1|57|2|5Nightरजनीअन्तरिक्षकाण्डःज्योतिरध्यायः
उषा (2)स्त्रीallउषा 2|1|57|2|6Nightरजनीअन्तरिक्षकाण्डःज्योतिरध्यायः
निशिथिनीस्त्रीallनिशिथिनी 2|1|58|1|1Nightरजनीअन्तरिक्षकाण्डःज्योतिरध्यायः
निशिथ्यास्त्रीallनिशिथ्या 2|1|58|1|2Nightरजनीअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->अहोरात्रम्
--[जातिः]-->कालः
Incoming Relations:
[vk]अपररात्रकः रात्रेः चतुर्थः भागः - Fourth yāma; or 3 to 6 A.M. of the night --[अवयव_अवयवीसंबन्धः]--> रात्रिः
[vk]खण्डिता ग्रीष्मर्तोः निशा - Night during summer season --[परा_अपरासंबन्धः]--> रात्रिः
[vk]गणरात्रम् रात्रिसमूहः - Sequence of nights --[परा_अपरासंबन्धः]--> रात्रिः
[vk]गर्भकम् निशाद्वयम्‌ - Two nights --[परा_अपरासंबन्धः]--> रात्रिः
[vk]चित्रा हेमन्तर्तोः रात्रिः - Night during prewinter (hēmanta) season --[परा_अपरासंबन्धः]--> रात्रिः
[vk]चित्रोपघ्ना शिशिरर्तोः रात्रिः - Night during winter (śiśira) season --[परा_अपरासंबन्धः]--> रात्रिः
[vk]चिररात्रम् रात्रिसमूहः - Sequence of nights --[परा_अपरासंबन्धः]--> रात्रिः
[vk]ज्यौत्स्नी ज्योतिष्मती रात्रिः - Moonlight night --[परा_अपरासंबन्धः]--> रात्रिः
[vk]तामसी वर्षर्तोः रात्रिः - Night during the rainy season --[परा_अपरासंबन्धः]--> रात्रिः
[vk]दिनम्मन्या पुर्णेन्दु रात्रिः - Fullmoon night --[परा_अपरासंबन्धः]--> रात्रिः
[vk]पक्षिणी दिनद्वयमध्यगता रात्रिः - One night of two days --[परा_अपरासंबन्धः]--> रात्रिः
[vk]प्रदोषः रात्रिप्रारम्भः - First yāma or first three hours of a night --[अवयव_अवयवीसंबन्धः]--> रात्रिः
[vk]भैमरथी सप्तसप्ततिवर्षाणां सप्तमे मासि सप्तमी रात्रिः - Fearful night of the seventh day of the seventh month of the seventy-seventh yea ... --[परा_अपरासंबन्धः]--> रात्रिः
[vk]मध्यरात्रः रात्रिमध्यः - Midnight --[अवयव_अवयवीसंबन्धः]--> रात्रिः
[vk]राजसी वसन्तर्तोः रात्रिः - Night during spring season --[परा_अपरासंबन्धः]--> रात्रिः
[vk]सात्त्विकी शरदृतोः रात्रिः - Night during autumn season --[परा_अपरासंबन्धः]--> रात्रिः
[vk]साम्बाधिकः रात्रेः द्वितीयः यामः - Second yāma or second three hours of a night. --[अवयव_अवयवीसंबन्धः]--> रात्रिः
Response Time: 0.0322 s.