Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:ज्यैष्ठः
Meaning (sk):ज्यैष्ठो नाम चान्द्रमासः
Meaning (en):First month of the summer season (griṣma)
Sloka:
2|1|84|1ज्येष्ठामूलीय ईजानो ज्यैष्ठश्च खरकोलमः।
2|1|84|2ते शुक्रे स्युरथाषाढे शुचिः श्रावणिको नभाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
ज्येष्ठामूलीयपुंallज्येष्ठामूलीयः 2|1|84|1|1Epithet of Jyaiṣṭhaज्यैष्ठो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
ईजानपुंallईजानः 2|1|84|1|2Epithet of Jyaiṣṭhaज्यैष्ठो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
ज्यैष्ठपुंallज्यैष्ठः 2|1|84|1|3First month of the summer season (griṣma ...ज्यैष्ठो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
खरकोमलपुंallखरकोमलः 2|1|84|1|4Epithet of Jyaiṣṭhaज्यैष्ठो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
शुक्र (7)पुंallशुक्रः 2|1|84|2|1Epithet of Jyaiṣṭhaज्यैष्ठो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->ग्रीष्मः
--[परा_अपरासंबन्धः]-->मासः
--[जातिः]-->कालः
Incoming Relations:
[vk]ज्यैष्ठी ज्येष्ठमासस्य पूर्णिमा - Fifteenth day of the first (sukla) pakṣa of Jyesta --[अवयव_अवयवीसंबन्धः]--> ज्यैष्ठः
Response Time: 0.0302 s.