Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:त्रियुगम्
Meaning (sk):युगत्रयाणां समूहः
Meaning (en):Space of three yugas (n)
Sloka:
2|1|92|2त्रियुगं तु युगासारं स्यात् कल्पभागे चतुर्दशे॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
त्रियुगनपुंallत्रियुगम् 2|1|92|2|1Space of three yugas (n)युगत्रयाणां समूहःअन्तरिक्षकाण्डःज्योतिरध्यायः
युगासारनपुंallयुगासारम् 2|1|92|2|2Space of three yugasयुगत्रयाणां समूहःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->मन्वन्तरम्
--[जातिः]-->कालः
--[उपाधि]-->समूहः
Incoming Relations:
Response Time: 0.0320 s.