Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:मासः
Meaning (sk):त्रिंशद्दिनात्मकः पौषमाघादिद्वादश मासाः
Meaning (en):Lunar-month
Sloka:
2|1|80|2मासः सांवत्सरस्तान्तः संक्रान्त्या तु स तारणः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मास (2)पुंallमासः 2|1|80|2|1Lunar-monthत्रिंशद्दिनात्मकः पौषमाघादिद्वादश मासाःअन्तरिक्षकाण्डःज्योतिरध्यायः
तान्तपुंallतान्तः 2|1|80|2|2Lunar-monthत्रिंशद्दिनात्मकः पौषमाघादिद्वादश मासाःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[जातिः]-->कालः
Incoming Relations:
[vk]असितः चान्द्रमासस्य द्वितीयः पक्षः कृष्णपक्षः - Second (black) paksa of a lunar month --[अवयव_अवयवीसंबन्धः]--> मासः
[vk]आग्रहायणिकः मार्गशीर्षो नाम चान्द्रमासः - Epithet of the month Margasirṣa --[परा_अपरासंबन्धः]--> मासः
[vk]आश्वयुजः आश्वयुजो नाम चान्द्रमासः - First month of the autumn season (śarad) --[परा_अपरासंबन्धः]--> मासः
[vk]आषाढः आषाढो नाम चान्द्रमासः - Second month of the summer season (griṣma) --[परा_अपरासंबन्धः]--> मासः
[vk]कार्तिकः कार्तिको नाम चान्द्रमासः - Second month of the autumn season (śarad) --[परा_अपरासंबन्धः]--> मासः
[vk]चैत्रः चैत्रो नाम चान्द्रमासः - First month of the spring season (vasanta) --[परा_अपरासंबन्धः]--> मासः
[vk]ज्यैष्ठः ज्यैष्ठो नाम चान्द्रमासः - First month of the summer season (griṣma) --[परा_अपरासंबन्धः]--> मासः
[vk]ज्यौतिषः सप्तविंशतिनक्षत्रावच्छिन्नः त्रिंशन्नाक्षत्रदिनात्मकः नक्षत्रमासः - Naksatra month --[परा_अपरासंबन्धः]--> मासः
[vk]तारणः मीनादयः सौरमासः - Solar month (month in which the Sun passes to another Rasi) --[परा_अपरासंबन्धः]--> मासः
[vk]तैषः पौषो नाम चान्द्रमासः - Second month of the cold (Hēmanta) season --[परा_अपरासंबन्धः]--> मासः
[vk]पक्षः पञ्चदशदिनानि - Half of a lunar month --[अवयव_अवयवीसंबन्धः]--> मासः
[vk]फाल्गुनिकः फाल्गुनो नाम चान्द्रमासः - Second month of chilly season (sisira) --[परा_अपरासंबन्धः]--> मासः
[vk]भाद्रपदः भाद्रपदो नाम चान्द्रमासः - Second month of the rainy season --[परा_अपरासंबन्धः]--> मासः
[vk]माघः माघो नाम चान्द्रमासः - First month of the chilly (śiśira) season --[परा_अपरासंबन्धः]--> मासः
[vk]वैशाखः वैशाखो नाम चान्द्रमासः - Second month of the spring season (Vasanta) --[परा_अपरासंबन्धः]--> मासः
[vk]शुक्लः चान्द्रमासस्य प्रथमः पक्षः शुक्लपक्षः; पूर्वपक्षः - First (white) paksa of a lunar month --[अवयव_अवयवीसंबन्धः]--> मासः
[vk]श्रावणः श्रावणो नाम चान्द्रमासः - First month of the rainy season --[परा_अपरासंबन्धः]--> मासः
[vk]सावनः सावनमासः - Month of 30 days --[परा_अपरासंबन्धः]--> मासः
Response Time: 0.0380 s.