Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:प्रत्यूषः
Meaning (sk):
Meaning (en):
Sloka:
1|4|2|2प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि।
1|4|2|3व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते॥
1|4|3|1प्रभातं च दिनान्ते तु सायं सन्ध्या पितृप्रसूः।
3|4|18|2हुं तर्के स्यादुषा रात्रेरवसाने नमो नतौ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
प्रत्यूषपुंallप्रत्यूषः 1|4|2|2|1कालवर्गः
अहर्मुख (2)नपुंallअहर्मुखम् 1|4|2|2|2dawn/commencement of the dayकालवर्गः
कल्य (3)नपुंallकल्यम् 1|4|2|2|3dawn/well/hale/ready/sound/strong/clever ...कालवर्गः
उषस् (2)नपुंallउषः 1|4|2|2|4कालवर्गः
प्रत्युषस्नपुंallप्रत्युषः 1|4|2|2|5कालवर्गः
व्युष्ट (2)नपुंallव्युष्टम् 1|4|2|3|1fruit/burnt/dawned/result/daybreak/becom ...कालवर्गः
विभात (2)नपुंallविभातम् 1|4|2|3|2dawn/morning/appeared/day-break/shone fo ...कालवर्गः
गोसर्ग (2)पुंallगोसर्गः 1|4|2|3|3कालवर्गः
प्रभात (2)नपुंallप्रभातम् 1|4|3|1|1dawn/morning/daybreak/shone forth/break ...कालवर्गः
उषाअव्यallउषा 3|4|18|2|2अव्ययवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->दिवसः
--[परा_अपरासंबन्धः]-->सन्ध्या
--[जातिः]-->कालः
Incoming Relations:
Response Time: 0.0300 s.