Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:वर्षाः
Meaning (sk):श्रावणभाद्राभ्यां निष्पन्नः ऋतुः
Meaning (en):Rainy season consisting of months Sravana and Bhadrapada
Sloka:
2|1|88|2शुचिरुष्णागमः पात्म उष्ण ऊष्माऽप्यथ क्षरी॥
2|1|89|1प्रावृड् वार्षी भूम्नि वर्षाः कालोक्षी च घनागमः।
2|1|89|2घनात्ययः शरत् स्त्री स्याद्विसर्गो दक्षिणायनम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
क्षरिन्पुंallक्षरी 2|1|88|2|6Epithet of Varṣa seasonश्रावणभाद्राभ्यां निष्पन्नः ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
प्रावृष् (2)स्त्रीallप्रावृट् 2|1|89|1|1Epithet of Varṣa seasonश्रावणभाद्राभ्यां निष्पन्नः ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
वार्षीस्त्रीallवार्षी 2|1|89|1|2Epithet of Varṣa seasonश्रावणभाद्राभ्यां निष्पन्नः ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
वर्षा (3)स्त्रीबहुवर्षाः 2|1|89|1|3Rainy season consisting of months Sravan ...श्रावणभाद्राभ्यां निष्पन्नः ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
कालोक्षिन्पुंallकालोक्षी 2|1|89|1|4Epithet of Varṣa seasonश्रावणभाद्राभ्यां निष्पन्नः ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
घनागमपुंallघनागमः 2|1|89|1|5Epithet of Varṣa seasonश्रावणभाद्राभ्यां निष्पन्नः ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
घनात्ययपुंallघनात्ययः 2|1|89|2|1Epithet of Varṣa seasonश्रावणभाद्राभ्यां निष्पन्नः ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->दक्षिणायनम्
--[परा_अपरासंबन्धः]-->ऋतुः
--[जातिः]-->कालः
Incoming Relations:
[vk]तामसी वर्षर्तोः रात्रिः - Night during the rainy season --[अवयव_अवयवीसंबन्धः]--> वर्षाः
[vk]भाद्रपदः भाद्रपदो नाम चान्द्रमासः - Second month of the rainy season --[अवयव_अवयवीसंबन्धः]--> वर्षाः
[vk]श्रावणः श्रावणो नाम चान्द्रमासः - First month of the rainy season --[अवयव_अवयवीसंबन्धः]--> वर्षाः
Response Time: 0.0296 s.