Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:दिवसः
Meaning (sk):दिनम्
Meaning (en):Day
Sloka:
2|1|55|1त्रिंशता तैरहोरात्रः पक्षाङ्गोऽप्यथ वासरः।
2|1|55|2दिवसं चास्त्रियौ भानुर्घृणिर्घस्रो रविध्वजः॥
2|1|56|1पद्मबन्धुः कोकहितो द्युश्च क्ली स्यादहर्निशम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वासर (2)पुंallवासरः 2|1|55|1|3Dayदिनम्अन्तरिक्षकाण्डःज्योतिरध्यायः
वासर (2)नपुंallवासरम् 2|1|55|1|3Dayदिनम्अन्तरिक्षकाण्डःज्योतिरध्यायः
दिवस (2)पुंallदिवसः 2|1|55|2|1Dayदिनम्अन्तरिक्षकाण्डःज्योतिरध्यायः
दिवस (2)नपुंallदिवसम् 2|1|55|2|1Dayदिनम्अन्तरिक्षकाण्डःज्योतिरध्यायः
भानु (4)पुंallभानुः 2|1|55|2|2Dayदिनम्अन्तरिक्षकाण्डःज्योतिरध्यायः
घृणि (2)पुंallघृणिः 2|1|55|2|3Dayदिनम्अन्तरिक्षकाण्डःज्योतिरध्यायः
घस्र (2)पुंallघस्रः 2|1|55|2|4Dayदिनम्अन्तरिक्षकाण्डःज्योतिरध्यायः
रविध्वजपुंallरविध्वजः 2|1|55|2|5Dayदिनम्अन्तरिक्षकाण्डःज्योतिरध्यायः
पद्मबन्धु (2)पुंallपद्मबन्धुः 2|1|56|1|1Dayदिनम्अन्तरिक्षकाण्डःज्योतिरध्यायः
कोकहितपुंallकोकहितः 2|1|56|1|2Dayदिनम्अन्तरिक्षकाण्डःज्योतिरध्यायः
द्युपुंallद्युः 2|1|56|1|3Dayदिनम्अन्तरिक्षकाण्डःज्योतिरध्यायः
अहन् (3)नपुंallअहः 2|1|56|1|4Dayदिनम्अन्तरिक्षकाण्डःज्योतिरध्यायः
दिन (2)नपुंallदिनम् 2|1|56|1|5Dayदिनम्अन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->अहोरात्रम्
--[जातिः]-->कालः
Incoming Relations:
[vk]अपराह्णः दिवसः चतुर्थः भागः - Fourth yāma; or 3 to 6 P.M. of the day --[अवयव_अवयवीसंबन्धः]--> दिवसः
[vk]आग्रायणी पक्षद्वययोः अपि पञ्चदशमं दिनं; पक्षान्ततिथिः - Fifteenth day of both pakṣas --[परा_अपरासंबन्धः]--> दिवसः
[vk]आश्विनी आश्विनमासस्य पूर्णिमा - Fifteenth day of the first (sukla) pakṣa of Ashwini --[परा_अपरासंबन्धः]--> दिवसः
[vk]आषाढी आषाढमासस्य पूर्णिमा - Fifteenth day of the first (sukla) pakṣa of Asada --[परा_अपरासंबन्धः]--> दिवसः
[vk]कार्तिकी कार्तिकमासस्य पूर्णिमा - Fifteenth day of the first (sukla) pakṣa of Ashwini --[परा_अपरासंबन्धः]--> दिवसः
[vk]चैत्री चैत्रमासस्य पूर्णिमा - Fifteenth day of the first (sukla) pakṣa of Caitra --[परा_अपरासंबन्धः]--> दिवसः
[vk]जयन्ती1 पुराणप्रसिद्धानाम् उदिता तिथिः - Tithi on which an avatara of vishnu falls --[परा_अपरासंबन्धः]--> दिवसः
[vk]ज्यैष्ठी ज्येष्ठमासस्य पूर्णिमा - Fifteenth day of the first (sukla) pakṣa of Jyesta --[परा_अपरासंबन्धः]--> दिवसः
[vk]तिथिः चन्द्रकलाक्रियोपलक्षितः कालः - A lunar day --[परा_अपरासंबन्धः]--> दिवसः
[vk]त्रिसन्ध्यम् प्राह्णापराह्णमध्याह्नाः - Three divisions of a day --[अवयव_अवयवीसंबन्धः]--> दिवसः
[vk]दुर्दिनम् मेघाच्छन्नदिनम् - Cloudy day --[परा_अपरासंबन्धः]--> दिवसः
[vk]पुण्याहम् अह्नि पुण्योंऽशः - Lucky portion of a day --[अवयव_अवयवीसंबन्धः]--> दिवसः
[vk]पूर्वाह्णः दिवसः प्रथमो भागः - First yāma or first three hours of a day --[अवयव_अवयवीसंबन्धः]--> दिवसः
[vk]पौषी पुष्यमासस्य पूर्णिमा - Fifteenth day of the first (Sukla) Mṛgśirṣa of Taisa (puṣya month) --[परा_अपरासंबन्धः]--> दिवसः
[vk]प्रत्यूषम् प्रातःकालः - Morning dawn --[अवयव_अवयवीसंबन्धः]--> दिवसः
[vk]प्रौष्ठपदी प्रोष्ठपदमासस्य पूर्णिमा - Fifteenth day of the first (sukla) pakṣa of Pusya --[परा_अपरासंबन्धः]--> दिवसः
[vk]फाल्गुनी फाल्गुनमासस्य पूर्णिमा - Fifteenth day of the first (Sukla) pakṣa of Phalguna --[परा_अपरासंबन्धः]--> दिवसः
[vk]मध्याह्नः दिवसः मध्यभागः - Middle day; noon --[अवयव_अवयवीसंबन्धः]--> दिवसः
[vk]माघी माघमासस्य पूर्णिमा - Fifteenth day of the first (Sukla) pakṣa of Magha --[परा_अपरासंबन्धः]--> दिवसः
[vk]विकालकः दिवसः तृतीयो भागः - Third yāma or third three hours of a day --[अवयव_अवयवीसंबन्धः]--> दिवसः
[vk]विषुवः रवेः तुलायां वा मेषे संक्रान्तिः; समरात्रिन्दिवकालः - Equinox in Mesa and Tula; vernal equinox --[परा_अपरासंबन्धः]--> दिवसः
[vk]वैशाखी वैशाखमासस्य पूर्णिमा - Fifteenth day of the first (sukla) pakṣa of Vaisakha --[परा_अपरासंबन्धः]--> दिवसः
[vk]श्रावणी श्रावणमासस्य पूर्णिमा - Fifteenth day of the first (sukla) pakṣa of Sravana --[परा_अपरासंबन्धः]--> दिवसः
[vk]सन्ध्या दिवरात्रिसम्बन्धिदण्डद्वयरूपः - Twilight --[अवयव_अवयवीसंबन्धः]--> दिवसः
Response Time: 0.0323 s.