Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:असितः
Meaning (sk):चान्द्रमासस्य द्वितीयः पक्षः कृष्णपक्षः
Meaning (en):Second (black) paksa of a lunar month
Sloka:
2|1|79|1पक्षोऽर्धमासः पूर्वस्तु शुक्लाख्योऽन्योऽसिताह्वयः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
असित (3)पुंallअसितः 2|1|79|1|4Second (black) paksa of a lunar monthचान्द्रमासस्य द्वितीयः पक्षः कृष्णपक्षःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->मासः
--[परा_अपरासंबन्धः]-->पक्षः
--[जातिः]-->कालः
Incoming Relations:
Response Time: 0.0338 s.