Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:यामः
Meaning (sk):घण्डात्रयाणां भागः
Meaning (en):Space of three hours
Sloka:
2|1|67|1ब्राह्मोऽप्येते क्रमाद्यामा यामे प्रहरयातुकौ।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
याम (3)पुंallयामः 2|1|67|1|2Space of three hoursघण्डात्रयाणां भागःअन्तरिक्षकाण्डःज्योतिरध्यायः
प्रहर (2)पुंallप्रहरः 2|1|67|1|3Space of three hoursघण्डात्रयाणां भागःअन्तरिक्षकाण्डःज्योतिरध्यायः
यातुकपुंallयातुकः 2|1|67|1|4Space of three hoursघण्डात्रयाणां भागःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->अहोरात्रम्
--[जातिः]-->कालः
Incoming Relations:
Response Time: 0.0299 s.