Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:ग्रीष्मः
Meaning (sk):ज्येष्ठाषाढाभ्याम् ऋतुः
Meaning (en):Summer season consisting of the months Jyaiṣṭha and Āṣāḍha
Sloka:
2|1|88|1पुष्पकालोऽपीध्ममस्त्री ग्रीष्मस्त्वारखोर ऊष्मकः।
2|1|88|2शुचिरुष्णागमः पात्म उष्ण ऊष्माऽप्यथ क्षरी॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
ग्रीष्म (2)पुंallग्रीष्मः 2|1|88|1|3Summer season consisting of the months J ...ज्येष्ठाषाढाभ्याम् ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
आखोरपुंallआखोरः 2|1|88|1|4Epithet of Griṣma seasonज्येष्ठाषाढाभ्याम् ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
ऊष्मक (2)पुंallऊष्मकः 2|1|88|1|5Epithet of Griṣma seasonज्येष्ठाषाढाभ्याम् ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
शुचि (9)पुंallशुचिः 2|1|88|2|1Epithet of Griṣma seasonज्येष्ठाषाढाभ्याम् ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
उष्णागमपुंallउष्णागमः 2|1|88|2|2Epithet of Griṣma seasonज्येष्ठाषाढाभ्याम् ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
पात्मपुंallपात्मः 2|1|88|2|3Epithet of Griṣma seasonज्येष्ठाषाढाभ्याम् ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
उष्ण (7)पुंallउष्णः 2|1|88|2|4Epithet of Griṣma seasonज्येष्ठाषाढाभ्याम् ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
ऊष्मन्पुंallऊष्मा 2|1|88|2|5Epithet of Griṣma seasonज्येष्ठाषाढाभ्याम् ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->उत्तरायणम्
--[परा_अपरासंबन्धः]-->ऋतुः
--[जातिः]-->कालः
Incoming Relations:
[vk]आषाढः आषाढो नाम चान्द्रमासः - Second month of the summer season (griṣma) --[अवयव_अवयवीसंबन्धः]--> ग्रीष्मः
[vk]खण्डिता ग्रीष्मर्तोः निशा - Night during summer season --[अवयव_अवयवीसंबन्धः]--> ग्रीष्मः
[vk]ज्यैष्ठः ज्यैष्ठो नाम चान्द्रमासः - First month of the summer season (griṣma) --[अवयव_अवयवीसंबन्धः]--> ग्रीष्मः
Response Time: 0.0332 s.