Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:चैत्रः
Meaning (sk):चैत्रो नाम चान्द्रमासः
Meaning (en):First month of the spring season (vasanta)
Sloka:
2|1|83|1तपस्ये फल्गुनालश्च चैत्रे मौहनिको मधुः।
2|1|83|2चैत्रिको मन्मथसखो वैशाखो राध उच्छुनः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
चैत्र (2)पुंallचैत्रः 2|1|83|1|3First month of the spring season (vasant ...चैत्रो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
मौहनिकपुंallमौहनिकः 2|1|83|1|4Epithet of Caitraचैत्रो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
मधु (6)पुंallमधुः 2|1|83|1|5Epithet of Caitraचैत्रो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
चैत्रिक (2)पुंallचैत्रिकः 2|1|83|2|1Epithet of Caitraचैत्रो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
मन्मथसखपुंallमन्मथसखः 2|1|83|2|2Epithet of Caitraचैत्रो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->वसन्तः
--[परा_अपरासंबन्धः]-->मासः
--[जातिः]-->कालः
Incoming Relations:
[vk]चैत्री चैत्रमासस्य पूर्णिमा - Fifteenth day of the first (sukla) pakṣa of Caitra --[अवयव_अवयवीसंबन्धः]--> चैत्रः
Response Time: 0.0359 s.