Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:उपरागः
Meaning (sk):रविचन्द्रयोः ग्रहणम्
Meaning (en):Eclipse
Sloka:
2|1|30|1परिग्रहोपरक्तौ तु ग्रस्तार्केन्द्वोरथ ग्रहे ।
2|1|30|2उपप्लवोपरागौ द्वौ स तु सन्निहितो रवेः ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
ग्रह (7)पुंallग्रहः 2|1|30|1|3Eclipseरविचन्द्रयोः ग्रहणम्अन्तरिक्षकाण्डःज्योतिरध्यायः
उपप्लव (2)पुंallउपप्लवः 2|1|30|2|1Eclipseरविचन्द्रयोः ग्रहणम्अन्तरिक्षकाण्डःज्योतिरध्यायः
उपराग (2)पुंallउपरागः 2|1|30|2|2Eclipseरविचन्द्रयोः ग्रहणम्अन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[धर्म-धर्मी-भावः]-->सूर्याचन्द्रमसौ
--[जातिः]-->कालः
Incoming Relations:
[vk]गजच्छाया रवेः ग्रहणम् - Eclipse of the sun --[परा_अपरासंबन्धः]--> उपरागः
Response Time: 0.0317 s.