Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:वसन्तः
Meaning (sk):चैत्रवैशाखाभ्यां निष्पन्नः ऋतुः
Meaning (en):Spring season consisting of the two months Caitra and Vaiśakha
Sloka:
2|1|87|2मधुर्वसन्तः सुरभिर्वलाङ्गः पुष्पसारणः॥
2|1|88|1पुष्पकालोऽपीध्ममस्त्री ग्रीष्मस्त्वारखोर ऊष्मकः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वसन्त (2)पुंallवसन्तः 2|1|87|2|1Spring season consisting of the two mont ...चैत्रवैशाखाभ्यां निष्पन्नः ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
सुरभि (5)पुंallसुरभिः 2|1|87|2|2Epithet of Vasantaचैत्रवैशाखाभ्यां निष्पन्नः ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
वलाङ्गपुंallवलाङ्गः 2|1|87|2|3Epithet of Vasantaचैत्रवैशाखाभ्यां निष्पन्नः ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
पुष्पसारणपुंallपुष्पसारणः 2|1|87|2|4Epithet of Vasantaचैत्रवैशाखाभ्यां निष्पन्नः ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
पुष्पकालपुंallपुष्पकालः 2|1|88|1|1Epithet of Vasantaचैत्रवैशाखाभ्यां निष्पन्नः ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
इध्मपुंallइध्मः 2|1|88|1|2Sacrificial firewoodचैत्रवैशाखाभ्यां निष्पन्नः ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
इध्म (2)नपुंallइध्मम् 2|1|88|1|2Sacrificial firewoodचैत्रवैशाखाभ्यां निष्पन्नः ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->उत्तरायणम्
--[परा_अपरासंबन्धः]-->ऋतुः
--[जातिः]-->कालः
Incoming Relations:
[vk]चैत्रः चैत्रो नाम चान्द्रमासः - First month of the spring season (vasanta) --[अवयव_अवयवीसंबन्धः]--> वसन्तः
[vk]राजसी वसन्तर्तोः रात्रिः - Night during spring season --[अवयव_अवयवीसंबन्धः]--> वसन्तः
[vk]वैशाखः वैशाखो नाम चान्द्रमासः - Second month of the spring season (Vasanta) --[अवयव_अवयवीसंबन्धः]--> वसन्तः
Response Time: 0.0301 s.