Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:माघः
Meaning (sk):माघो नाम चान्द्रमासः
Meaning (en):First month of the chilly (śiśira) season
Sloka:
2|1|82|1सहस्ये स्यु स्तैषपौषसैधा माघे तु शानकः।
2|1|82|2शातरश्च तपाश्चाथ द्वौ फाल्गुनिकफाल्गुनौ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
माघ (2)पुंallमाघः 2|1|82|1|5First month of the chilly (śiśira) seaso ...माघो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
शानकपुंallशानकः 2|1|82|1|6Epithet of Maghaमाघो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
शातरपुंallशातरः 2|1|82|2|1Epithet of Maghaमाघो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
तपस् (2)पुंallतपः 2|1|82|2|2Epithet of Maghaमाघो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->शिशिरः
--[परा_अपरासंबन्धः]-->मासः
--[जातिः]-->कालः
Incoming Relations:
[vk]माघी माघमासस्य पूर्णिमा - Fifteenth day of the first (Sukla) pakṣa of Magha --[अवयव_अवयवीसंबन्धः]--> माघः
Response Time: 0.0299 s.