Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:विकालकः
Meaning (sk):दिवसः तृतीयो भागः
Meaning (en):Third yāma or third three hours of a day
Sloka:
2|1|65|1मध्यन्दिनं तु मध्याह्न उच्छूरस्तु विकालकः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
उच्छूरपुंallउच्छूरः 2|1|65|1|3Third yāma or third three hours of a dayदिवसः तृतीयो भागःअन्तरिक्षकाण्डःज्योतिरध्यायः
विकालकपुंallविकालकः 2|1|65|1|4Third yāma or third three hours of a dayदिवसः तृतीयो भागःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->दिवसः
--[जातिः]-->कालः
Incoming Relations:
Response Time: 0.0309 s.