Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:त्रेता
Meaning (sk):त्रेतायुगम्
Meaning (en):Treta yuga
Sloka:
2|1|91|2कृतं सत्ययुगं सौम्यं त्रेताग्नेयी द्विसर्गिका॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
त्रेता (4)स्त्रीallत्रेता 2|1|91|2|4Treta yugaत्रेतायुगम्अन्तरिक्षकाण्डःज्योतिरध्यायः
आग्नेयी (2)स्त्रीallआग्नेयी 2|1|91|2|5Treta yugaत्रेतायुगम्अन्तरिक्षकाण्डःज्योतिरध्यायः
विसर्जिकास्त्रीallविसर्जिका 2|1|91|2|6Treta yugaत्रेतायुगम्अन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->मन्वन्तरम्
--[जातिः]-->कालः
--[उपाधि]-->समूहः
Incoming Relations:
Response Time: 0.0306 s.