Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:पञ्चदशी
Meaning (sk):पक्षद्वययोः अपि पञ्चदशमं दिनं; पक्षान्ततिथिः
Meaning (en):Fifteenth day of both pakṣas
Sloka:
2|1|73|2पर्वणी पञ्चदश्यौ द्वे पक्षान्तौ नन्दिवर्धनौ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पर्वन् (5)नपुंallपर्व 2|1|73|2|1Fifteenth day of both pakṣasपक्षद्वययोः अपि पञ्चदशमं दिनं; पक्षान्ततिथिःअन्तरिक्षकाण्डःज्योतिरध्यायः
पञ्चदशी (2)स्त्रीallपञ्चदशी 2|1|73|2|2Fifteenth day of both pakṣasपक्षद्वययोः अपि पञ्चदशमं दिनं; पक्षान्ततिथिःअन्तरिक्षकाण्डःज्योतिरध्यायः
नन्दिवर्धन (2)पुंallनन्दिवर्धनः 2|1|73|2|3Fifteenth day of both pakṣasपक्षद्वययोः अपि पञ्चदशमं दिनं; पक्षान्ततिथिःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->तिथिः
--[जातिः]-->कालः
Incoming Relations:
Response Time: 0.0284 s.