Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:प्रतिपद्
Meaning (sk):पर्वसन्धिः
Meaning (en):The first day of a paksa
Sloka:
2|1|69|2तिथिर्न षण् कर्मवाटी प्रतिपत्त्वेकपक्षतिः॥
2|1|70|1पक्षतिश्चाथ पाटुरो स्याद्दर्शाऽमावास्यमावसी।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
प्रतिपद् (2)स्त्रीallप्रतिपद् 2|1|69|2|3The first day of a paksaपर्वसन्धिःअन्तरिक्षकाण्डःज्योतिरध्यायः
एकपक्षतिस्त्रीallएकपक्षतिः 2|1|69|2|4The first day of a pakṣaपर्वसन्धिःअन्तरिक्षकाण्डःज्योतिरध्यायः
पक्षति (3)स्त्रीallपक्षतिः 2|1|70|1|1The first day of a paksaप्रतिपत्तिथिःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->तिथिः
--[जातिः]-->कालः
Incoming Relations:
[vk]भूतेष्टा ह्रस्वा प्रतिपत्; प्रतिपत्क्षयः - Short first day of a paksha --[परा_अपरासंबन्धः]--> प्रतिपद्
Response Time: 0.0303 s.