Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:प्रत्यूषम्
Meaning (sk):प्रातःकालः
Meaning (en):Morning dawn
Sloka:
2|1|68|1विहानोऽस्त्री प्रविसरो गोसर्गप्रत्युषावुषः।
2|1|68|2व्युष्टं विभातं प्रत्यूषं संयात्रिकमहर्मुखम्॥
2|1|69|1काल्यं प्रभातं स्त्री वोषः सन्धा सन्ध्या पितृप्रसूः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
विहानपुंallविहानः 2|1|68|1|1Morning dawnप्रातःकालःअन्तरिक्षकाण्डःज्योतिरध्यायः
विहाननपुंallविहानम् 2|1|68|1|1Morning dawnप्रातःकालःअन्तरिक्षकाण्डःज्योतिरध्यायः
प्रविसरपुंallप्रविसरः 2|1|68|1|2Morning dawnप्रातःकालःअन्तरिक्षकाण्डःज्योतिरध्यायः
गोसर्ग (2)पुंallगोसर्गः 2|1|68|1|3Morning dawnप्रातःकालःअन्तरिक्षकाण्डःज्योतिरध्यायः
प्रत्युषपुंallप्रत्युषः 2|1|68|1|4Morning dawnप्रातःकालःअन्तरिक्षकाण्डःज्योतिरध्यायः
उषपुंallउषः 2|1|68|1|5Morning dawnप्रातःकालःअन्तरिक्षकाण्डःज्योतिरध्यायः
व्युष्ट (2)नपुंallव्युष्टम् 2|1|68|2|1Morning dawnप्रातःकालःअन्तरिक्षकाण्डःज्योतिरध्यायः
विभात (2)नपुंallविभातम् 2|1|68|2|2Morning dawnप्रातःकालःअन्तरिक्षकाण्डःज्योतिरध्यायः
प्रत्यूषनपुंallप्रत्यूषम् 2|1|68|2|3Morning dawnप्रातःकालःअन्तरिक्षकाण्डःज्योतिरध्यायः
सांयात्रिकनपुंallसांयात्रिकम् 2|1|68|2|4Morning dawnप्रातःकालःअन्तरिक्षकाण्डःज्योतिरध्यायः
अहर्मुख (2)नपुंallअहर्मुखम् 2|1|68|2|5Morning dawnप्रातःकालःअन्तरिक्षकाण्डःज्योतिरध्यायः
काल्यनपुंallकाल्यम् 2|1|69|1|1Morning dawnप्रातःकालःअन्तरिक्षकाण्डःज्योतिरध्यायः
प्रभात (2)नपुंallप्रभातम् 2|1|69|1|2Morning dawnप्रातःकालःअन्तरिक्षकाण्डःज्योतिरध्यायः
उषस्स्त्रीallउषः 2|1|69|1|3Morning dawnप्रातःकालःअन्तरिक्षकाण्डःज्योतिरध्यायः
उषस् (2)नपुंallउषः 2|1|69|1|3Morning dawnप्रातःकालःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->दिवसः
--[परा_अपरासंबन्धः]-->सन्ध्या
--[जातिः]-->कालः
Incoming Relations:
Response Time: 0.0310 s.