Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:दक्षिणायनम्
Meaning (sk):सूर्यस्य दक्षिणदिशं गतिः
Meaning (en):Southern way of the sun; second half of the year
Sloka:
2|1|89|2घनात्ययः शरत् स्त्री स्याद्विसर्गो दक्षिणायनम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
विसर्गपुंallविसर्गः 2|1|89|2|3Epithet of Dakṣiṇāyanaसूर्यस्य दक्षिणदिशं गतिःअन्तरिक्षकाण्डःज्योतिरध्यायः
दक्षिणायननपुंallदक्षिणायनम् 2|1|89|2|4Southern way of the sun; second half of ...सूर्यस्य दक्षिणदिशं गतिःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->संवत्सरः
--[जातिः]-->कालः
Incoming Relations:
[vk]वर्षाः श्रावणभाद्राभ्यां निष्पन्नः ऋतुः - Rainy season consisting of months Sravana and Bhadrapada --[अवयव_अवयवीसंबन्धः]--> दक्षिणायनम्
[vk]शरत् आश्विनकार्तिकाभ्यां निष्पन्नः ऋतुः - Autumn season consisting of the months Ásvayuja and Kartika --[अवयव_अवयवीसंबन्धः]--> दक्षिणायनम्
[vk]हेमन्तः मार्गपौषाभ्यां निष्पन्नः ऋतुः - Cold season consisting of the two months Margaśirṣa and Taiṣa --[अवयव_अवयवीसंबन्धः]--> दक्षिणायनम्
Response Time: 0.0298 s.