Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:संवत्सरः
Meaning (sk):
Meaning (en):year/full year/Year personified/year of the vikrama era the first in a cycle of five or six years
Sloka:
1|4|13|2अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः॥
1|4|20|2संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः॥
3|4|16|2संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वत्सर (3)पुंallवत्सरः 1|4|13|2|1year/Year personified/sixth year in a cy ...कालवर्गः
संवत्सर (2)पुंallसंवत्सरः 1|4|20|2|1year/full year/Year personified/year of ...कालवर्गः
वत्सर (3)पुंallवत्सरः 1|4|20|2|2year/Year personified/sixth year in a cy ...कालवर्गः
अब्द (5)पुंallअब्दः 1|4|20|2|3year/cloud/giving water/coco-grass [Cype ...कालवर्गः
हायन (4)पुंallहायनः 1|4|20|2|4ray/flame/leaving/quitting/passing away/ ...कालवर्गः
हायननपुंallहायनम् 1|4|20|2|4ray/flame/leaving/quitting/passing away/ ...कालवर्गः
शरद् (5)स्त्रीallशरत् 1|4|20|2|5year/autumn/autumnal seasonकालवर्गः
संवत्अव्यallसंवत् 3|4|16|2|1containing the word samअव्ययवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->समयः
--[जातिः]-->कालः
Incoming Relations:
[ak]अयनम् way/going/course/manner/treatise/progress/solstice/half year/circulation/walking ... --[अवयव_अवयवीसंबन्धः]--> संवत्सरः
[ak]अस्मिन्_अब्दे None --[परा_अपरासंबन्धः]--> संवत्सरः
[ak]पूर्वतरे_अब्दे None --[परा_अपरासंबन्धः]--> संवत्सरः
[ak]पूर्वे_अब्दे last year --[परा_अपरासंबन्धः]--> संवत्सरः
Response Time: 0.0286 s.