Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:प्रलयः
Meaning (sk):संहारः
Meaning (en):Destruction; Epithet of संहारः
Sloka:
2|1|95|1प्रतिसर्गस्तु संहारः प्रलयः प्रतिसञ्चरः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
प्रतिसर्गपुंallप्रतिसर्गः 2|1|95|1|1Destruction; Epithet of संहारःसंहारःअन्तरिक्षकाण्डःज्योतिरध्यायः
संहारपुंallसंहारः 2|1|95|1|2Destruction; Epithet of संहारःसंहारःअन्तरिक्षकाण्डःज्योतिरध्यायः
प्रलय (4)पुंallप्रलयः 2|1|95|1|3Destruction; Epithet of संहारःसंहारःअन्तरिक्षकाण्डःज्योतिरध्यायः
प्रतिसञ्चरपुंallप्रतिसञ्चरः 2|1|95|1|4Destruction; Epithet of संहारःसंहारःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[जातिः]-->कालः
Incoming Relations:
[vk]महाप्रलयः त्रिलोकनाशः - Great dissolution of the world --[परा_अपरासंबन्धः]--> प्रलयः
Response Time: 0.0296 s.