Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:उत्तरायणम्
Meaning (sk):सूर्यस्य उत्तरदिशं गतिः
Meaning (en):Northern way of the sun; first half of a year
Sloka:
2|1|90|1उत्तरायणमाग्नेयं विषुवान् विषुवोऽस्त्रियौ।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
उत्तरायणनपुंallउत्तरायणम् 2|1|90|1|1Northern way of the sun; first half of a ...सूर्यस्य उत्तरदिशं गतिःअन्तरिक्षकाण्डःज्योतिरध्यायः
आग्नेयनपुंallआग्नेयः 2|1|90|1|2Epithet of Uttarāyanaसूर्यस्य उत्तरदिशं गतिःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->संवत्सरः
--[जातिः]-->कालः
Incoming Relations:
[vk]ग्रीष्मः ज्येष्ठाषाढाभ्याम् ऋतुः - Summer season consisting of the months Jyaiṣṭha and Āṣāḍha --[अवयव_अवयवीसंबन्धः]--> उत्तरायणम्
[vk]वसन्तः चैत्रवैशाखाभ्यां निष्पन्नः ऋतुः - Spring season consisting of the two months Caitra and Vaiśakha --[अवयव_अवयवीसंबन्धः]--> उत्तरायणम्
[vk]शिशिरः माघफाल्गुणाभ्यां निष्पन्नः ऋतुः - Chilly season consisting of the two months Magha and Phalguna --[अवयव_अवयवीसंबन्धः]--> उत्तरायणम्
Response Time: 0.0582 s.