Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कृतम्
Meaning (sk):कृतयुगम्
Meaning (en):Krta yuga
Sloka:
2|1|91|2कृतं सत्ययुगं सौम्यं त्रेताग्नेयी द्विसर्गिका॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कृत (3)नपुंallकृतम् 2|1|91|2|1Krta yugaकृतयुगम्अन्तरिक्षकाण्डःज्योतिरध्यायः
सत्ययुगपुंallसत्ययुगः 2|1|91|2|2Krta yugaकृतयुगम्अन्तरिक्षकाण्डःज्योतिरध्यायः
सौम्य (3)नपुंallसौम्यम् 2|1|91|2|3Epithet of Kṛtayugaकृतयुगम्अन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->मन्वन्तरम्
--[जातिः]-->कालः
--[उपाधि]-->समूहः
Incoming Relations:
Response Time: 0.0293 s.