Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:आग्रायणी
Meaning (sk):पक्षद्वययोः अपि पञ्चदशमं दिनं; पक्षान्ततिथिः
Meaning (en):Fifteenth day of both pakṣas
Sloka:
2|1|74|1आग्रायणी शङ्कमूली पौर्णमास्याग्रहायणी।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
आग्रायणीस्त्रीallआग्रायणी 2|1|74|1|1Fifteenth day of both pakṣasपक्षद्वययोः अपि पञ्चदशमं दिनं; पक्षान्ततिथिःअन्तरिक्षकाण्डःज्योतिरध्यायः
शङ्कुमूलीस्त्रीallशङ्कुमूली 2|1|74|1|2Fifteenth day of the first (sukla) pakṣa ...मृगशिरा मासस्य पूर्णिमाअन्तरिक्षकाण्डःज्योतिरध्यायः
आग्रहायणी (3)स्त्रीallआग्रहायणी 2|1|74|1|3Fifteenth day of the first (sukla) pakṣa ...मृगशिरा मासस्य पूर्णिमाअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->आग्रहायणिकः
--[परा_अपरासंबन्धः]-->दिवसः
--[जातिः]-->कालः
Incoming Relations:
[vk]महाग्रहायणी गुरुयोगयुक्ता आग्रहायणपौर्णमी - Fifteenth day of the first (Sukla) paksa of the month Agraayana on which guruyog ... --[परा_अपरासंबन्धः]--> आग्रायणी
Response Time: 0.0312 s.