Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:दिवसः
Meaning (sk):
Meaning (en):day/heaven
Sloka:
1|3|12|1वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम्।
1|4|2|1घस्रो दिनाहनि वा तु क्लीबे दिवसवासरौ।
3|4|6|1दिवाह्नीत्यथ दोषा च नक्तं च रजनावपि।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अहन् (3)नपुंallअहः 1|3|12|1|3day/base of the weak and some other case ...दिग्वर्गः
घस्र (2)पुंallघस्रः 1|4|2|1|1day/hurtfulकालवर्गः
दिन (2)नपुंallदिनम् 1|4|2|1|2cut/mowed/dividedकालवर्गः
अहन् (3)नपुंallअहः 1|4|2|1|3day/base of the weak and some other case ...कालवर्गः
दिवस (2)पुंallदिवसः 1|4|2|1|4day/heavenकालवर्गः
दिवस (2)नपुंallदिवसम् 1|4|2|1|4day/heavenकालवर्गः
वासर (2)पुंallवासरः 1|4|2|1|5turn/time/early/week-day/matutinal/succe ...कालवर्गः
वासर (2)नपुंallवासरम् 1|4|2|1|5turn/time/early/week-day/matutinal/succe ...कालवर्गः
दिवाअव्यallदिवा 3|4|6|1|1अव्ययवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->पक्षद्वयौ
--[परा_अपरासंबन्धः]-->समयः
--[जातिः]-->कालः
Incoming Relations:
[ak]अतीते_अह्नि yesterday --[परा_अपरासंबन्धः]--> दिवसः
[ak]अधरे_अह्नि None --[परा_अपरासंबन्धः]--> दिवसः
[ak]अनागते_अह्नि None --[परा_अपरासंबन्धः]--> दिवसः
[ak]अन्यतरस्मिन्_अह्नि None --[परा_अपरासंबन्धः]--> दिवसः
[ak]अन्यस्मिन्_अह्नि None --[परा_अपरासंबन्धः]--> दिवसः
[ak]अपरे_अह्नि None --[परा_अपरासंबन्धः]--> दिवसः
[ak]अस्मिन्नहनि None --[परा_अपरासंबन्धः]--> दिवसः
[ak]इतरस्मिन्_अह्नि None --[परा_अपरासंबन्धः]--> दिवसः
[ak]उत्तरे_अह्नि None --[परा_अपरासंबन्धः]--> दिवसः
[ak]उभयस्मिन्नह्नि None --[परा_अपरासंबन्धः]--> दिवसः
[ak]दिनान्तः sunset/evening/day-end --[अवयव_अवयवीसंबन्धः]--> दिवसः
[ak]दिवसः_अन्त्यो_भागः afternoon/last watch of the day --[अवयव_अवयवीसंबन्धः]--> दिवसः
[ak]दिवसः_पूर्वो_भागः morning/forenoon/early part of the day --[अवयव_अवयवीसंबन्धः]--> दिवसः
[ak]दिवसः_मध्यो_भागः noon/midday --[अवयव_अवयवीसंबन्धः]--> दिवसः
[ak]परे_अह्नि None --[परा_अपरासंबन्धः]--> दिवसः
[ak]पूर्वे_अह्नि None --[परा_अपरासंबन्धः]--> दिवसः
[ak]प्रत्यूषः --[अवयव_अवयवीसंबन्धः]--> दिवसः
[ak]प्राह्णापराह्णमध्याह्नाः 3 divisions of the day/three divisions of the day [dawn , noon , and sunset] --[अवयव_अवयवीसंबन्धः]--> दिवसः
[ak]मेघाच्छन्नदिनम् dark/rainy/cloudy/rainy day/cloudy day/bad weather/rainy or cloudy day --[परा_अपरासंबन्धः]--> दिवसः
[ak]रात्रिः night/woman/evening/twilight/spotted steeds of the maruts/turmeric [Curcuma Long ... --[अवयव_अवयवीसंबन्धः]--> दिवसः
[ak]सन्ध्या next/limit/union/assent/promise/twilight/junction/juncture/boundary/agreement/me ... --[अवयव_अवयवीसंबन्धः]--> दिवसः
[ak]समयः law/rule/time/case/sign/hint/limit/order/terms/season/speech/treaty/ordeal/prece ... --[अवयव_अवयवीसंबन्धः]--> दिवसः
[ak]समाहोरात्रकालः central/middlemost/being in the middle/equinoctial point or equinox/having or sh ... --[परा_अपरासंबन्धः]--> दिवसः
[ak]सूक्ष्मसमयः loss/doubt/cutting/breaking/destruction/same as troTi/small cardamoms/breaking a ... --[अवयव_अवयवीसंबन्धः]--> दिवसः
Response Time: 0.0336 s.