Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:विषुवः
Meaning (sk):रवेः तुलायां वा मेषे संक्रान्तिः; समरात्रिन्दिवकालः
Meaning (en):Equinox in Mesa and Tula; vernal equinox
Sloka:
2|1|90|1उत्तरायणमाग्नेयं विषुवान् विषुवोऽस्त्रियौ।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
विषुवपुंallविषुवः 2|1|90|1|3Equinox in Mesa and Tula; vernal equinoxरवेः तुलायां वा मेषे संक्रान्तिः; समरात्रिन्दिवकालःअन्तरिक्षकाण्डःज्योतिरध्यायः
विषुवनपुंallविषुवम् 2|1|90|1|3Equinox in Mesa and Tula; vernal equinoxरवेः तुलायां वा मेषे संक्रान्तिः; समरात्रिन्दिवकालःअन्तरिक्षकाण्डःज्योतिरध्यायः
विषुवत्पुंallविषुवान् 2|1|90|1|4Equinox in Mesa and Tula; vernal equinoxरवेः तुलायां वा मेषे संक्रान्तिः; समरात्रिन्दिवकालःअन्तरिक्षकाण्डःज्योतिरध्यायः
विषुवत् (2)नपुंallविषुवत् 2|1|90|1|4Equinox in Mesa and Tula; vernal equinoxरवेः तुलायां वा मेषे संक्रान्तिः; समरात्रिन्दिवकालःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->दिवसः
--[जातिः]-->कालः
Incoming Relations:
Response Time: 0.0283 s.