Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:आग्रहायणिकः
Meaning (sk):मार्गशीर्षो नाम चान्द्रमासः
Meaning (en):Epithet of the month Margasirṣa
Sloka:
2|1|81|2आग्राहयणिको मार्गशीर्षो वर्षमुखः सहाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
आग्रहायणिक (2)पुंallआग्रहायणिकः 2|1|81|2|1Epithet of the month Margasirṣaमार्गशीर्षो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
मार्गशीर्ष (2)पुंallमार्गशीर्षः 2|1|81|2|2Margaśirṣa; the first month of the cold ...मार्गशीर्षो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
वर्षमुखपुंallवर्षमुखः 2|1|81|2|3Epithet of the month Margasirṣaमार्गशीर्षो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
सहस् (3)पुंallसहा 2|1|81|2|4Epithet of the month Margasirṣaमार्गशीर्षो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->हेमन्तः
--[परा_अपरासंबन्धः]-->मासः
--[जातिः]-->कालः
Incoming Relations:
[vk]आग्रायणी पक्षद्वययोः अपि पञ्चदशमं दिनं; पक्षान्ततिथिः - Fifteenth day of both pakṣas --[अवयव_अवयवीसंबन्धः]--> आग्रहायणिकः
[vk]महाग्रहायणी गुरुयोगयुक्ता आग्रहायणपौर्णमी - Fifteenth day of the first (Sukla) paksa of the month Agraayana on which guruyog ... --[अवयव_अवयवीसंबन्धः]--> आग्रहायणिकः
Response Time: 0.0295 s.