Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:भाद्रपदः
Meaning (sk):भाद्रपदो नाम चान्द्रमासः
Meaning (en):Second month of the rainy season
Sloka:
2|1|85|1श्रावणश्च नभस्ये तु भाद्रो भाद्रपदोऽपि च।
2|1|85|2अपि प्रौष्ठपदस्तस्मिन्नाश्विनाश्वयुजाविषे॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
नभस्य (2)पुंallनभस्यः 2|1|85|1|2Epithet of Bhādrapadaभाद्रपदो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
भाद्र (2)पुंallभाद्रः 2|1|85|1|3Epithet of Bhādrapadaभाद्रपदो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
भाद्रपद (2)पुंallभाद्रपदः 2|1|85|1|4Second month of the rainy seasonभाद्रपदो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
प्रौष्ठपद (2)पुंallप्रौष्ठपदः 2|1|85|2|1Epithet of Bhādrapadaभाद्रपदो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->वर्षाः
--[परा_अपरासंबन्धः]-->मासः
--[जातिः]-->कालः
Incoming Relations:
[vk]प्रौष्ठपदी प्रोष्ठपदमासस्य पूर्णिमा - Fifteenth day of the first (sukla) pakṣa of Pusya --[अवयव_अवयवीसंबन्धः]--> भाद्रपदः
Response Time: 0.0285 s.