Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:पूर्वाह्णः
Meaning (sk):दिवसः प्रथमो भागः
Meaning (en):First yāma or first three hours of a day
Sloka:
2|1|64|2दिनादौ प्राह्णपूर्वाह्णौ ततः संगतसंगवौ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
दिनादिपुंallदिनादिः 2|1|64|2|1First yāma or first three hours of a dayदिवसः प्रथमो भागःअन्तरिक्षकाण्डःज्योतिरध्यायः
प्राह्ण (2)पुंallप्राह्णः 2|1|64|2|2First yāma or first three hours of a dayदिवसः प्रथमो भागःअन्तरिक्षकाण्डःज्योतिरध्यायः
पूर्वाह्णपुंallपूर्वाह्णः 2|1|64|2|3First yāma or first three hours of a dayदिवसः प्रथमो भागःअन्तरिक्षकाण्डःज्योतिरध्यायः
सङ्गतपुंallसङ्गतः 2|1|64|2|4The second yāma or second three hours of ...दिवसः प्रथमो भागःअन्तरिक्षकाण्डःज्योतिरध्यायः
सङ्गवपुंallसङ्गवः 2|1|64|2|5First yāma or first three hours of a dayदिवसः प्रथमो भागःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->दिवसः
--[जातिः]-->कालः
Incoming Relations:
Response Time: 0.0302 s.