Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:संवत्सरः
Meaning (sk):वर्षम्
Meaning (en):Year
Sloka:
2|1|90|2संवत्सरोऽब्द आग्नेयो वत्सरः परिवत्सरः॥
2|1|91|1वत्सवायटव्यसौर्याश्च वर्षोऽस्त्री स्त्री शरत् समाः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
संवत्सर (2)पुंallसंवत्सरः 2|1|90|2|1Yearवर्षम्अन्तरिक्षकाण्डःज्योतिरध्यायः
अब्द (5)पुंallअब्दः 2|1|90|2|2Yearवर्षम्अन्तरिक्षकाण्डःज्योतिरध्यायः
आग्नेय (2)पुंallआग्नेयः 2|1|90|2|3Yearवर्षम्अन्तरिक्षकाण्डःज्योतिरध्यायः
वत्सर (3)पुंallवत्सरः 2|1|90|2|4Yearवर्षम्अन्तरिक्षकाण्डःज्योतिरध्यायः
परिवत्सरपुंallपरिवत्सरः 2|1|90|2|5Yearवर्षम्अन्तरिक्षकाण्डःज्योतिरध्यायः
वत्स (7)पुंallवत्सः 2|1|91|1|1Yearवर्षम्अन्तरिक्षकाण्डःज्योतिरध्यायः
वायव्यपुंallवायव्यः 2|1|91|1|2Yearवर्षम्अन्तरिक्षकाण्डःज्योतिरध्यायः
सौर्यपुंallसौर्यः 2|1|91|1|3Yearवर्षम्अन्तरिक्षकाण्डःज्योतिरध्यायः
वर्ष (4)पुंallवर्षः 2|1|91|1|4Yearवर्षम्अन्तरिक्षकाण्डःज्योतिरध्यायः
वर्ष (5)नपुंallवर्षम् 2|1|91|1|4Yearवर्षम्अन्तरिक्षकाण्डःज्योतिरध्यायः
शरद् (5)स्त्रीallशरत् 2|1|91|1|5Yearवर्षम्अन्तरिक्षकाण्डःज्योतिरध्यायः
समास्त्रीबहुसमाः 2|1|91|1|6Yearवर्षम्अन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[जातिः]-->कालः
Incoming Relations:
[vk]उत्तरायणम् सूर्यस्य उत्तरदिशं गतिः - Northern way of the sun; first half of a year --[अवयव_अवयवीसंबन्धः]--> संवत्सरः
[vk]जयन्ती1 पुराणप्रसिद्धानाम् उदिता तिथिः - Tithi on which an avatara of vishnu falls --[अवयव_अवयवीसंबन्धः]--> संवत्सरः
[vk]दक्षिणायनम् सूर्यस्य दक्षिणदिशं गतिः - Southern way of the sun; second half of the year --[अवयव_अवयवीसंबन्धः]--> संवत्सरः
Response Time: 0.0300 s.