Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:तैषः
Meaning (sk):पौषो नाम चान्द्रमासः
Meaning (en):Second month of the cold (Hēmanta) season
Sloka:
2|1|82|1सहस्ये स्यु स्तैषपौषसैधा माघे तु शानकः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सहस्य (2)पुंallसहस्यः 2|1|82|1|1Epithet of Taiṣaपौषो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
तैष (2)पुंallतैषः 2|1|82|1|2Second month of the cold (Hēmanta) seas ...पौषो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
पौष (3)पुंallपौषः 2|1|82|1|3Epithet of Taiṣaपौषो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
सैधपुंallसैधः 2|1|82|1|4Epithet of Taiṣaपौषो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->हेमन्तः
--[परा_अपरासंबन्धः]-->मासः
--[जातिः]-->कालः
Incoming Relations:
[vk]पौषी पुष्यमासस्य पूर्णिमा - Fifteenth day of the first (Sukla) Mṛgśirṣa of Taisa (puṣya month) --[अवयव_अवयवीसंबन्धः]--> तैषः
Response Time: 0.0294 s.