Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:अपररात्रकः
Meaning (sk):रात्रेः चतुर्थः भागः
Meaning (en):Fourth yāma; or 3 to 6 A.M. of the night
Sloka:
2|1|66|2मध्यरात्रो महारात्र उच्चन्द्रोऽपररात्रकः॥
2|1|67|1ब्राह्मोऽप्येते क्रमाद्यामा यामे प्रहरयातुकौ।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
उच्चन्द्रपुंallउच्चन्द्रः 2|1|66|2|3Fourth yāma or the fourth three hours of ...रात्रेः चतुर्थः भागःअन्तरिक्षकाण्डःज्योतिरध्यायः
अपररात्रकपुंallअपररात्रकः 2|1|66|2|4Fourth yāma; or 3 to 6 A.M. of the nightरात्रेः चतुर्थः भागःअन्तरिक्षकाण्डःज्योतिरध्यायः
ब्राह्म (2)पुंallब्राह्मः 2|1|67|1|1Fourth yāma or last three hours of a nig ...रात्रेः चतुर्थः भागःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->रात्रिः
--[जातिः]-->कालः
Incoming Relations:
Response Time: 0.0308 s.