Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:फाल्गुनिकः
Meaning (sk):फाल्गुनो नाम चान्द्रमासः
Meaning (en):Second month of chilly season (sisira)
Sloka:
2|1|82|2शातरश्च तपाश्चाथ द्वौ फाल्गुनिकफाल्गुनौ॥
2|1|83|1तपस्ये फल्गुनालश्च चैत्रे मौहनिको मधुः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
फाल्गुनिक (2)पुंallफाल्गुनिकः 2|1|82|2|3Second month of chilly season (sisira)फाल्गुनो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
फाल्गुन (2)पुंallफाल्गुनः 2|1|82|2|4Second month of chilly season (sisira)फाल्गुनो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
तपस्य (2)पुंallतपस्यः 2|1|83|1|1Second month of chilly season (sisira)फाल्गुनो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
फल्गुनालपुंallफल्गुनालः 2|1|83|1|2Second month of chilly season (sisira)फाल्गुनो नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->शिशिरः
--[परा_अपरासंबन्धः]-->मासः
--[जातिः]-->कालः
Incoming Relations:
[vk]फाल्गुनी फाल्गुनमासस्य पूर्णिमा - Fifteenth day of the first (Sukla) pakṣa of Phalguna --[अवयव_अवयवीसंबन्धः]--> फाल्गुनिकः
Response Time: 0.0341 s.