भट्टिकाव्यस्य साङ्गणिकम् अन्वयचित्रणम्

श्लोकाः

  • अभून्नृपो विबुधसखः परन्तपः श्रुताऽन्वितो दशरथ इत्युदाहृतः ।
    गुणैर्वरं भुवनहितच्छलेन यं सनातनः पितरमुपागमत् स्वयम् ।।1.1।।

  • सोऽध्यैष्ट वेदांस्त्रिदशानयष्ट पितॄनपारीत्सममंस्त बन्धून् ।
    व्यजेष्ट षड्वर्गमरंस्त नीतौ समूलघातं न्यवधीदरींश्च ।।1.2।।

  • वसूनि तोयं घनवद्व्यकारीत् सहाऽऽसनं गोत्रभिदाऽऽध्यवात्सीत् ।
    न त्र्यम्बकादन्यमुपास्थिताऽसौ यशांसि सर्वेषुभृतां निरास्थत् ।।1.3।।

  • पुण्यो महाब्रह्मसमूहजुष्टः सन्तर्पणो नाकसदां वरेण्यः ।
    जज्वाल लोकस्थितये स राजा यथाऽध्वरे वह्निरभिप्रणीतः ।।1.4।।

  • स पुण्यकीर्तिः शतमन्युकल्पो महेन्द्रलोकप्रतिमां समृद्ध्या ।
    अध्यास्त सर्वर्तुसुखामयोध्यामध्यासितां ब्रह्मभिरिद्धबोधैः ।।1.5।।

  • निर्माणदक्षस्य समीहितेषु सीमेव पद्माऽऽसनकौशलस्य ।
    ऊर्ध्वस्फुरद्रत्नगभस्तिभिर्या स्थिताऽवहस्येव पुरं मघोनः ।।1.6।।

  • सद्रत्नमुक्ताफलवज्रभाञ्जि विचित्रधातूनि सकाननानि ।
    स्त्रीभिर्युतान्यप्सरसामिवौघैर्मेरोः शिरांसीव गृहाणि यस्याम् ।।1.7।।

  • अन्तर्निविष्टोज्ज्वलरत्नभासो गवाक्षजालैरभिनिष्पतन्त्यः ।
    हिमाऽद्रिटङ्कादिव भान्ति यस्यां गङ्गाऽम्बुपातप्रतिमा गृहेभ्यः ।।1.8।।

  • धर्म्यासु कामाऽर्थयशस्करीषु मतासु लोकेऽधिगतासु काले ।
    विद्यासु विद्वानिव सोऽभिरेमे पत्नीषु राजा तिसृषूत्तमासु ।।1.9।।

  • पुत्रीयता तेन वराऽङ्गनाभिरानायि विद्वान् क्रतुषु क्रियावान् ।
    विपक्त्रिमज्ञानगतिर्मनस्वी मान्यो मुनिः स्वां पुरमृष्यशृङ्गः ।।1.10।।

  • ऐहिष्ट तं कारयितुं कृताऽऽत्मा क्रतुं नृपः पुत्रफलं मुनीन्द्रम् ।
    ज्ञाताऽऽशयस्तस्य ततो व्यतानीत् स कर्मठः कर्म सुताऽनुबन्धम् ।।1.11।।

  • रक्षांसि वेदीं परितो निरास्थदङ्गान्ययाक्षीदभितः प्रधानम् ।
    शेषाण्यहौषीत् सुतसम्पदे च वरं वरेण्यो नृपतेरमार्गीत् ।।1.12।।

  • निष्ठां गते दत्त्रिमसभ्यतोषे विहित्रिमे कर्मणि राजपत्न्यः ।
    प्राशुर्हुतोच्छिष्टमुदारवंश्यास्तिस्रः प्रसोतुं चतुरः सुपुत्रान् ।।1.13।।

  • कौसल्ययाऽसावि सुखेन रामः प्राक्केकयीतो भरतस्ततोऽभूत् ।
    प्रासोष्ट शत्रुघ्नमुदारचेष्टमेका सुमित्रा सह लक्ष्मणेन ।।1.14।।

  • आर्चीद् द्विजातीन्परमाऽर्थविन्दानुदेजयान्भूतगणान्न्यषेधीत् ।
    विद्वानुपानेष्ट च तान् स्वकाले यतिर्वशिष्ठो यमिनां वरिष्ठः ।।1.15।।

  • वेदोऽङ्गवांस्तैरखिलोऽध्यगायि शस्त्राण्युपायंसत जित्वराणि ।
    ते भिन्नवृत्तीन्यपि मानसानि समं जनानां गुणिनोऽध्यवात्सुः ।।1.16।।

  • ततोऽभ्यगाद् गाधिसुतः क्षितीन्द्रं रक्षोभिरभ्याहतकर्मवृत्तिः ।
    रामं वरीतुं परिरक्षणाऽर्थं राजाऽऽर्जिहत्तं मधुपर्कपाणिः ।।1.17।।

  • ऐषीः पुनर्जन्मजयाय यत्त्वं रूपादिबोधान्न्यवृतच्च यत्ते ।
    तत्त्वान्यबुद्धाः प्रतनूनि येन ध्यानं नृपस्तच्छिवमित्यवादीत् ।।1.18।।

  • आख्यन्मुनिस्तस्य शिवं समाधेर्विघ्नन्ति रक्षांसि वने क्रतूंश्च ।
    तानि द्विषद्वीर्यनिराकरिष्णुस्तृणेढु रामः सह लक्ष्मणेन ।।1.19।।

  • स शुश्रुवांस्तद्वचनं मुमोह राजाऽसहिष्णुः सुतविप्रयोगम् ।
    अहंयुनाऽथ क्षितिपः शुभंयुरूचे वचस्तापसकुञ्जरेण ।।1.20।।

  • मया त्वमाप्थाः शरणं भयेषु वयं त्वयाऽऽप्याप्स्महि धर्मवृद्ध्यै ।
    क्षात्रं द्विजत्वं च परस्पराऽर्थं शङ्कां कृथा मा, प्रहिणु स्वसूनुम् ।।1.21।।

  • घानिष्यते तेन महान्विपक्षः स्थायिष्यते येन रणे पुरस्तात् ।
    मा मां महात्मन् परिभूरयोग्ये न मद्विधो न्यस्यति भारमग्र्यम् ।।1.22।।

  • क्रुध्यन्कुलं धक्ष्यति विप्रवह्निर्यास्यन् सुतस्तप्स्यति मां समन्युम् ।
    इत्थं नृपः पूर्वमवालुलोचे, ततोऽनुजज्ञे गमनं सुतस्य ।।1.23।।

  • आशीर्भिरभ्यर्च्य मुनिः क्षितीन्द्रं प्रीतः प्रतस्थे मुनिराश्रमाय ।
    तं पृष्ठतः प्रष्ठमियाय नम्रो हिंस्रेषुदीप्ताऽऽप्तधनुः कुमारः ।।1.24।।

  • प्रयास्यतः पुण्यवनाय जिष्णो रामस्य रोचिष्णुमुखस्य धृष्णुः ।
    त्रैमातुरः कृत्स्नजितास्त्रशस्त्रः सध्र्यङ्रतः श्रेयसि लक्ष्मणोऽभूत् ।।1.25।।

  • इषुमति रघुसिंहे दन्दशूकाञ्जिघांसौ धनुररिभिरसह्यं मुष्टिपीडं दधाने ।
    व्रजति पुरतरुण्यो बद्धचित्राऽङ्गुलित्रे कथमपि गुरुशोका मा रुदन्माङ्गलिक्यः ।।1.26।।

  • अथ जगदुरनीचैराशिषस्तस्य विप्रास्तुमुलकलनिनादं तूर्यमाजघ्नुरन्ये ।
    अभिमतफलशंसी चारु पुस्फोर बाहुस्तरुषु चुकुवुरुच्चैः पक्षिणश्चाऽनुकूलाः ।।1.27।।

  • Contributors: Chaitanya S Lakkundi and Gayathri S Rao    Guidance: Prof. Shivani V