श्लोकः

  • वसूनि तोयं घनवद्व्यकारीत् सहाऽऽसनं गोत्रभिदाऽऽध्यवात्सीत् ।
    न त्र्यम्बकादन्यमुपास्थिताऽसौ यशांसि सर्वेषुभृतां निरास्थत् ।।1.3।।

  • सन्धिविच्छेदः

    वसूनि तोयं घनवत्+व्यकारीत् सह+आसनं गोत्रभिदा+अध्यवात्सीत्
    न त्र्यम्बकात्+अन्यम्+उपास्थित+असौ यशांसि सर्वेषुभृतां निरास्थत्

    समासविग्रहः

  • सर्वेषुभृतां = <सर्वे-<इषु-भृताम्>U>T1 = इषून् बिभ्रति इति, इषुभृतः; सर्वे च ते इषुभृतः, तेषाम्

  • अन्वयः

    असौ तोयं घनवत् वसूनि व्यकारीत्, गोत्रभिदा सह आसनम् अध्यवात्सीत्, त्र्यम्बकात् अन्यं न उपास्थित, सर्वेषुभृतां यशांसि निरास्थत् |

    अन्वयचित्रम्