सन्धिविच्छेदः
वसूनि तोयं घनवत्+व्यकारीत् सह+आसनं गोत्रभिदा+अध्यवात्सीत्
न त्र्यम्बकात्+अन्यम्+उपास्थित+असौ यशांसि सर्वेषुभृतां निरास्थत्
समासविग्रहः
सर्वेषुभृतां = <सर्वे-<इषु-भृताम्>U>T1 = इषून् बिभ्रति इति, इषुभृतः; सर्वे च ते इषुभृतः, तेषाम्
अन्वयः
असौ तोयं घनवत् वसूनि व्यकारीत्, गोत्रभिदा सह आसनम् अध्यवात्सीत्, त्र्यम्बकात् अन्यं न उपास्थित, सर्वेषुभृतां यशांसि निरास्थत् |
अन्वयचित्रम्