श्लोकः

  • ऐहिष्ट तं कारयितुं कृताऽऽत्मा क्रतुं नृपः पुत्रफलं मुनीन्द्रम् ।
    ज्ञाताऽऽशयस्तस्य ततो व्यतानीत् स कर्मठः कर्म सुताऽनुबन्धम् ।।1.11।।

  • सन्धिविच्छेदः

    ऐहिष्ट तं कारयितुं कृताऽऽत्मा क्रतुं नृपः पुत्रफलं मुनीन्द्रम्
    ज्ञाताऽऽशयः+तस्य ततः+ व्यतानीत् सः+ कर्मठः कर्म सुताऽनुबन्धम्

    समासविग्रहः

  • कृताऽऽत्मा = <कृत-आत्मा>Bs3 = कृत आत्मा (यत्नः) येन सः
  • पुत्रफलं = <पुत्र-फलम्>Bs6 = पुत्रः फलं यस्य पुत्रफलम्, तम्
  • मुनीन्द्रम् = <मुनि-इन्द्रम्>T7 = मुनिषु इन्द्रः मुनीन्द्रः, तम्
  • ज्ञाताऽऽशयः = <ज्ञात-आशयः>Bs3 = ज्ञातः आशयो येन सः
  • सुताऽनुबन्धम् = <सुत-अनुबन्धम्>U = सुतान् अनुबध्नाति इति सुतानुबन्धम्, तत्

  • अन्वयः

    कृताऽऽत्मा नृपः तं मुनीन्द्रं पुत्रफलं क्रतुं कारयितुम् ऐहिष्ट ततः ज्ञाताऽऽशयः सः कर्मठः तस्य सुताऽनुबन्धं कर्म व्यतानीत् |

    अन्वयचित्रम्