श्लोकः

  • ऐषीः पुनर्जन्मजयाय यत्त्वं रूपादिबोधान्न्यवृतच्च यत्ते ।
    तत्त्वान्यबुद्धाः प्रतनूनि येन ध्यानं नृपस्तच्छिवमित्यवादीत् ।।1.18।।

  • सन्धिविच्छेदः

    ऐषीः पुनर्जन्मजयाय यत्+त्वं रूपादिबोधात्+न्यवृतत्+च यत्+ते
    तत्त्वानि+अबुद्धाः प्रतनूनि येन ध्यानं नृपः+तत्+शिवम्+इति+अवादीत्

    समासविग्रहः

  • पुनर्जन्मजयाय = <पुनर्जन्म-जयाय>T6 = पुनर्जन्मनः जयः पुनर्जन्मजयः , तस्मै
  • रूपादिबोधात् = <<रूप-आदि>Bs6-बोधात्>T6 = रूपम् आदिः येषां ते रूपादयः (विषयाः); तेषां बोधः रूपादिबोधः, तस्मात्

  • अन्वयः

    त्वं पुनर्जन्मजयाय यत् (ध्यानम्) ऐषीः, ते यत् च (ध्यानम्) रूपादिबोधात् न्यवृतत् । (त्वम्) येन (ध्यानेन) प्रतनूनि तत्त्वानि अबुद्धाः, तत् ध्यानं शिवम् ? इति नृपः अवादीत् ।

    अन्वयचित्रम्