श्लोकः

  • क्रुध्यन्कुलं धक्ष्यति विप्रवह्निर्यास्यन् सुतस्तप्स्यति मां समन्युम् ।
    इत्थं नृपः पूर्वमवालुलोचे, ततोऽनुजज्ञे गमनं सुतस्य ।।1.23।।

  • सन्धिविच्छेदः

    क्रुध्यन्+कुलं धक्ष्यति विप्रवह्निः+यास्यन्+सुतः+तप्स्यति मां समन्युम्
    इत्थं नृपः पूर्वम्+अवालुलोचे, ततः+अनुजज्ञे गमनं सुतस्य

    समासविग्रहः

  • विप्रवह्निः = <विप्र-वह्निः>K6 = विप्र एव वह्निः विप्रवह्निः
  • समन्युम् = <स-मन्युम्>BvS = मन्युना सहितः समन्युम्, तम्

  • अन्वयः

    विप्रवह्निः क्रुध्यन् कुलं धक्ष्यति, यास्यन् सुतः समन्युं मां तप्स्यति इत्थं नृपः पूर्वम् अवालुलोचे | ततः सुतस्य गमनम् अनुजज्ञे |

    अन्वयचित्रम्