सन्धिविच्छेदः
निर्माणदक्षस्य समीहितेषु सीमा+इव पद्माऽऽसनकौशलस्य
ऊर्ध्वस्फुरद्रत्नगभस्तिभिः+या स्थिता+अवहस्य+इव पुरं मघोनः
समासविग्रहः
निर्माणदक्षस्य = <निर्माण-दक्षस्य>T7 = निर्माणे दक्षः निर्माणदक्षः, तस्य
पद्माऽऽसनकौशलस्य = <<पद्म-आसन>Bs6-कौशलस्य>T6 = पद्मम् आसनं यस्य सः पद्मासनः; पद्मासनस्य कौशलं पद्मासनकौशलं, तस्य
ऊर्ध्वस्फुरद्रत्नगभस्तिभिः = <<ऊर्ध्व-स्फुरद्>S-<रत्न-गभस्तिभिः>T6>K1 = ऊर्ध्वं स्फुरन्तः ऊर्ध्वस्फुरन्तः ; रथानां गभस्तयः रत्नगभस्तयः ; ऊर्ध्वस्फुरन्तश्च ते रत्नगभस्तयः ऊर्धस्फुरद्रत्नगभस्तयः, तैः
अन्वयः
निर्माणदक्षस्य पद्माऽऽसनकौशलस्य समीहितेषु सीमा इव या ऊर्ध्वस्फुरद्रत्नगभस्तिभिः मघोनः पुरम् अवहस्य इव स्थिता (अस्ति, ताम् अध्यास्त)
अन्वयचित्रम्