श्लोकः

  • निर्माणदक्षस्य समीहितेषु सीमेव पद्माऽऽसनकौशलस्य ।
    ऊर्ध्वस्फुरद्रत्नगभस्तिभिर्या स्थिताऽवहस्येव पुरं मघोनः ।।1.6।।

  • सन्धिविच्छेदः

    निर्माणदक्षस्य समीहितेषु सीमा+इव पद्माऽऽसनकौशलस्य
    ऊर्ध्वस्फुरद्रत्नगभस्तिभिः+या स्थिता+अवहस्य+इव पुरं मघोनः

    समासविग्रहः

  • निर्माणदक्षस्य = <निर्माण-दक्षस्य>T7 = निर्माणे दक्षः निर्माणदक्षः, तस्य
  • पद्माऽऽसनकौशलस्य = <<पद्म-आसन>Bs6-कौशलस्य>T6 = पद्मम् आसनं यस्य सः पद्मासनः; पद्मासनस्य कौशलं पद्मासनकौशलं, तस्य
  • ऊर्ध्वस्फुरद्रत्नगभस्तिभिः = <<ऊर्ध्व-स्फुरद्>S-<रत्न-गभस्तिभिः>T6>K1 = ऊर्ध्वं स्फुरन्तः ऊर्ध्वस्फुरन्तः ; रथानां गभस्तयः रत्नगभस्तयः ; ऊर्ध्वस्फुरन्तश्च ते रत्नगभस्तयः ऊर्धस्फुरद्रत्नगभस्तयः, तैः

  • अन्वयः

    निर्माणदक्षस्य पद्माऽऽसनकौशलस्य समीहितेषु सीमा इव या ऊर्ध्वस्फुरद्रत्नगभस्तिभिः मघोनः पुरम् अवहस्य इव स्थिता (अस्ति, ताम् अध्यास्त)

    अन्वयचित्रम्