Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:मनुष्यः
Meaning (sk):
Meaning (en):man/human/manly/husband/useful or/human being/friendly to man/class of deceased ancestors
Sloka:
2|6|1|1मनुष्या मानुषा मर्त्या मनुजा मानवा नराः।
3|3|214|2द्वौ विशौ वैश्यमनुजौ द्वौ चराभिमरौ स्पशौ॥
3|3|219|5सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मनुष्य (2)पुंallमनुष्यः 2|6|1|1|1man/human/manly/husband/useful or/human ...मनुष्यवर्गः
[vk] मनुष्यः - Man
मानुष (2)पुंallमानुषः 2|6|1|1|2man/human/humane/human being/belonging t ...मनुष्यवर्गः
[vk] मनुष्यः - Man
मर्त्य (2)पुंallमर्त्यः 2|6|1|1|3man/earth/mortal/person/world of mortals ...मनुष्यवर्गः
[vk] मनुष्यः - Man
मनुज (2)पुंallमनुजः 2|6|1|1|4man/manu-bornमनुष्यवर्गः
[vk] मनुष्यः - Man
मानव (2)पुंallमानवः 2|6|1|1|5man/human/mankind/human being/races of m ...मनुष्यवर्गः
[vk] मनुष्यः - Man
नर (3)पुंallनराः 2|6|1|1|6man/hero/male/person/husband/personal te ...मनुष्यवर्गः
[vk] मनुष्यः - Man
[ak] पुरुषः - man/soul/male/people/spirit/friend/person/officer/servant/attendant/human being/ ...
विश् (3)पुंallविट् 3|3|214|2|1नानार्थवर्गः
[vk] विट् - Name of the third caste
[ak] वैश्यः - peasant/working man/agriculturist/man who settles on the soil/man of the third c ...
पुरुष (5)पुंallपुरुषः 3|3|219|5|2man/soul/male/people/spirit/friend/perso ...नानार्थवर्गः
[vk] ब्रह्मा - आदिदेवेषु एकः - ब्रह्मा - Brahma; One of the primeval triad
[ak] आत्मा - soul/self/breath/spirit/nature/essence/character/peculiarity/individual soul
[ak] पुन्नागः - nutmeg/white lotus/white elephant/elephant among men/any distinguished man
[ak] पुरुषः - man/soul/male/people/spirit/friend/person/officer/servant/attendant/human being/ ...
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->माणवानां_समूहः
--[परा_अपरासंबन्धः]-->प्राणी
--[जातिः]-->मनुष्यः
Incoming Relations:
[ak]अज्ञः blame/abuse/order/denial/blaming/censure/refusal/command/reproach/reviling/excep ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]अतिसम्पन्नः rich/whole/entire/wealthy/perfect/affluent/complete/fulfilled/fortunate/succeede ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]अधिपतिः king/lord/chief/owner/lover/master/prince/husband/employer/commander/proprietor/ ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]अधोमुखः viSNu/headlong/upside down/face downwards/division of hell/having the face downw ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]अन्यः single --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]अपटुः bad/low/ill/sick/weak/fool/slow/dull/idle/lazy/tardy/silly/blunt/slack/faint/wic ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]अमन्दः hard/keen/cruel/clear/harsh/sharp/smart/acrid/strong/clever/saline/shrill/crafty ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]अलङ्करणशीलः one who decorates --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]अश्वारोहः horseman --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]असमीक्ष्यकारी acting inconsiderately --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]आद्ध्यात्मिकादिपीडायुक्तः suffering pain/afflicted by calamity --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]आपद्ग्रस्तः gained/got in/entered/acquired/obtained/afflicted/distressed/unfortunate/having ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]आयुष्मान् old/aged/alive/living/healthy/lasting/long-lived/life-possessing/possessed of vi ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]आलस्ययुक्तः slow/dilatory/procrastinating/spinning a long yarn --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]आसनम् seat/place/stool/posture/halting/abiding/sitting/stopping/dwelling/encamping/sit ... --[अन्यसंबन्धाः]--> मनुष्यः
[ak]आसन्नमरणलक्षणेन_दूषितमतिः town/suburb/subject/helpless/powerless/unwilling/involuntary/independent/spontan ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]इष्टार्थप्राप्तीच्छः hoping/wishing/desiring --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]उत्कण्ठितमनः sad/absent/occasion/sorrowful/regretting/longing for/wishing for/desirous of/thi ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]उत्साहशीलः having great power or strength or energy --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]उदारमनः able/ziva/south/civil/right/clever/candid/sincere/lovable/southern/pleasing/dext ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]उन्मत्तः mad/wild/drunk/madman/in rut/drunken/furious/buffalo/ruttish/drunkard/overjoyed/ ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]उपासनाग्निनष्टः slaying men or enemies/destroyer of sacrificial fire/Brahman who has suffered hi ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]ऊर्ध्वपतनशीलः being about to jump up or to rise --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]ऋणव्यवहारे_धनग्राहकः debtor/one reduced to inferiority by debt --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]ऋणादौ_प्रतिनिधिभूतः surety/bondsman/bail [Law] --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]कन्दुकः ball/boiler/sphere/saucepan/betel-nut/kind of time in music/ball of wood or pith ... --[अन्यसंबन्धाः]--> मनुष्यः
[ak]कपटजटाधारिः hypocritical/religious hypocrite/one who assumes the dress of an ascetic to gain ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]कर्णेजपः informer/tale-bearer/ear-whisperer --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]कर्मसु_फलमनपेक्ष्य_प्रवृत्तः active/laborious/belonging to a worm --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]कर्मोद्यतः busy/active/fit for it/understanding business/one who performs an action/perform ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]कामुकः bow/horny/loving/gallant/sparrow/desiring/wishing for/kind of crane/longing afte ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]कुटुम्बव्यापृतः attentive father of a family --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]कुलीनः noble/well-born/high-born/of good family/of high descent/of eminent descent/hors ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]कुलोत्पन्नः sprung or produced from seed/descended from a good family/sprung from or belongi ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]कुशलः able/good/well/happy/right/adroit/clever/proper/fit for/healthy/skilful/suitable ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]कृतमनोभङ्गः disappointed/frustrated in expectation --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]कृपणः low/vile/poor/mean/worm/miser/needy/stingy/feeble/niggard/scraper/miserly/wretch ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]केशमार्जनी comb/Indian hemp [Sida Rhombifolia - Bot.] --[अन्यसंबन्धाः]--> मनुष्यः
[ak]क्रियाकरणे_समर्थः able/able to do an action --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]क्रोधशीलः angry/passionate/inclined to wrath/59th year in the sixty years' bRhaspati cycle --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]क्षत्रियः red horse/governing/endowed with sovereignty/member of the Kshatriya caste/warri ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]खण्डितब्रह्मचर्यः who has violated his vow of chastity --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]गोपालः king/ziva/kRSNa/cowherd/earth-protector --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]ग्रहणशीलः purchaser/one who receives/addressee [receiver]/one who takes or seizes/one who ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]जनः men/room/folk/scope/sight/place/tract/world/people/public/region/mankind/country ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]जागरूकः alert/awake/evident/wakeful/watchful/intent on/looking on/occupied with --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]ज्ञानशीलः surety/knower/witness/acquaintance/one who knows or understands --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]ज्येष्ठेऽनूढे_कृतदारपरिग्रहः None --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]ताडनार्हः deserving the whip --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]तात्पर्ययुक्तः intent/devoted to/eagerly engaged in/attending closely to/130 of an eye's twinkl ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]तिरस्कृतः low/base/wicked/tricked/removed/injured/deceived/offended/dismissed/set aside/hu ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]दक्षिणायोग्यः deserving the sacrificial fee --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]दम्भेनकृतमौनादिः envy/hypocrisy/assumed and false sanctity/interested performance of religious au ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]दरिद्रः poor/needy/roving/beggar/indigent/strolling/deprived of --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]दर्पणः mirror/causing vanity --[अन्यसंबन्धाः]--> मनुष्यः
[ak]दातृभोक्ता sharing and enjoying ones possessions/one who employs his property well both by ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]दानसूरः affable/liberal/eloquent/bountiful/munificent/munificent giver/speaking kindly o ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]दीपः lamp/light/lantern --[अन्यसंबन्धाः]--> मनुष्यः
[ak]दुःखितमनः sad/melancholy/in bad or low spirits --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]दुर्विनीतः vinaya/misbehaving/ill-mannered/badly trained or brought up --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]देवानुवर्तिः None --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]दोषमनिश्चित्य_वधादिकमाचरः wind/fish/quick/agile/swift/fickle/wanton/shaking/bismuth/wavering/unsteady/trem ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]दोषैकग्राहकः censorious/seeing only fault --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]द्यूतकृत् gambler --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]द्वेषार्हः foe/enemy/odious/detestable/to be hated or disliked --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]धीवरः fisherman/fisher [job]/very clever man --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]नपुंसकम् coward/eunuch/weakling/impotent man/hermaphrodite/neither male nor female --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]नागरः way/means/trader/citizen/merchant/townsman/upaniSad/expedient/prudent conduct/in ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]नाविकः pilot/sailor/boatman/helmsman/belonging to a ship or boat --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]निद्रां_प्राप्तः closed/asleep/shut up/sleeping --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]निबिडस्निग्धः thick and unctuous --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]निराकरणशीलः envious/rejecting/forgetful/obstructive/repudiating/hindering or preventing from --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]निर्लज्जः bold/daring/secured/obtained/impudent/audacious/confident/abandoned/profligate/c ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]पतनशिलः flying/falling/liable to fall --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]परकीयधर्मशिलादौ_प्राप्ताश्चर्यः strange/abashed/ashamed/surprised/astonished/embarrassed/extraordinary/missing i ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]परद्रोहकारी bad/base/cruel/noxious/mischievous/hard hearted/injuring men --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]परप्रतारकस्वभावः rogue/cheat/crafty/subtle/gambler/cunning/knavish/sharper/swindler/deceiver/aber ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]परस्परभेदनशीलः crow/base/cotton/wicked/showing/knavish/peevish/defamer/perverse/informer/betray ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]परीक्षाकारकः judge/prover/trying/explorer/examiner/examining/empirical --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]पर्यङ्कः bed/dais/sofa/couch/throne/pedestal/bedstead/raised seat/kind of measure/stage o ... --[अन्यसंबन्धाः]--> मनुष्यः
[ak]पुरुषः man/soul/male/people/spirit/friend/person/officer/servant/attendant/human being/ ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]पूज्यः father-in-law/honourable man --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]प्रतिग्राहः spittoon/cuspidor/accepting gifts --[अन्यसंबन्धाः]--> मनुष्यः
[ak]प्रत्युत्पन्नमतिः able/bold/brave/proud/cheeky/mature/strong/skilful/eminent/resolute/arrogate/arr ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]बहुधनः enemy/wealthy/opulent/having many attendants/Olibanum tree [Boswellia sacra - Bo ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]बुभुक्षितः hungry/ravenous/starving --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]भयशाली quick/frighted/trembling/quivering --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]भयेन_पलायितः running away --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]भवनशीलः able/growing/thriving/about to become/wishing to thrive/desiring happiness or pr ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]महाभिलाषः ambitious/magnanimous/liberal minded/having high aims --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]मांसभक्षकः carnivorous/eating flesh and fish --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]मुसलेन_वध्यः None --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]मूकः mute/poor/fish/dumb/silent/wretched/speechless/tied or bound/offspring of a mule ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]मूढमतिः cold/fool/dull/dumb/numb/stiff/still/frost/idiot/frigid/torpid/stupid/matter/apa ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]मूर्खः fool/dull/idiot/silly/stupid/idiotic/foolish/imbecile/blockhead/dull-headed/inex ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]मृतमुद्दिश्य_स्नातः bathing during mourning or upon the death of a relation --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]मैथुननिमित्तं_मिथ्यादूषितः accused/calumniated --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]याचकः asker/beggar/requester/petitioner --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]योगमार्गे_स्थितः conduct/driving/visiting/activity/wandering/behaviour/going about/concern for/oc ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]योद्धा soldier/fighter/warrior --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]राजवंशोत्पन्नः of royal descent --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]रोगनिर्मुक्तः welfare/well-being --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]रोगादिलक्षणेनाधीरमनः timid/foolish/nervous/movable/confused/not bold/querulous/impatient/excitable/im ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]रोगी sick/diseased/dyspeptic/affected with indigestion --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]लज्जाशीलः humble/bashful --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]लुब्धः greedy/confused/covetous/bewildered/avaricious/desirous of or longing for --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]वक्ता wise/orator/honest/learned/speaker/sincere/teacher/croaking/eloquent/talkative/e ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]वक्तुं_श्रोतुमशिक्षितः blind/wicked/perverse/deaf and dumb --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]वक्रं_गच्छः beast/curved/animal/crooked/oblique/horizontal/transverse/meandering/going acros ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]वक्राशयः low/base/wicked/tricked/removed/injured/deceived/offended/dismissed/set aside/hu ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]वचनग्राहिः docile/subject/servant/compliant/tractable/submissive/subject to/to be drawn/dep ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]वञ्चितः tricked/deceived/imposed upon --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]वणिक् trade/trader/traffic/merchant/commerce/zodiacal sign Libra --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]वधोद्यतः warrior/a murderer/having one's bow drawn/endeavouring to kill some one/one whos ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]वन्दनशीलः praising/respectful/reverential/celebrating/civil or polite to --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]वरदः benefactor/granting wishes/conferring a boon/ready to fulfil requests or answer ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]वर्तनशीलः dwarf/staying/abiding/quickening/setting in motion/causing to live or be --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]वर्धनशीलः growing/expanding/enlarging/increasing --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]विकसनशीलः open/great/opened/sincere/relaxing/blooming/extensive/expanding/blossoming/paral ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]विजिगीषाविवर्जितः greedy/glutton/dropsical/gluttonous/a belly-god/fit for or pleasant to the stoma ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]विनययुक्तः firm/mild/shut/quiet/still/fixed/humble/modest/lonely/gentle/clingy/hidden/silen ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]विमुखः averse/unkind/shunning/avoiding/hostile to/flying from/averse from/unfavourable/ ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]विषेण_वध्यः worthy of poison/deserving death by poison --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]वेदाध्ययनरहितः interruption or interval of repetition/who has not performed his repetition of t ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]वैद्यः Vedic/Pandit/expert/doctor/learned/medical/medicinal/physician/learned man/verse ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]वैश्यः peasant/working man/agriculturist/man who settles on the soil/man of the third c ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]व्यजनम् fan/whisk/fanning/palm-leaf or other article used for fanning --[अन्यसंबन्धाः]--> मनुष्यः
[ak]व्यापकशीलः flowing/gliding along/spreading about/becoming diffused --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]शत्रुः enemy [foe , rival] --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]शब्दकरणशीलः hot/bee/sharp/sound/camel/fickle/crying/wagtail/yelling/singing/roaring/howling/ ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]शय्या bed/sofa/sleep/couch/lying/resort/refuge/reposing/sleeping/lying down/stringing ... --[अन्यसंबन्धाः]--> मनुष्यः
[ak]शास्त्रज्ञः skilled in sacred sciences --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]शिरच्छेदार्हः enemy/criminal/sentenced/to be slain or killed/to be capitally punished/to be co ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]शिरोनिधानम् lid/cover/poison/pillow/cushion/kindness/fetching/footstool/procuring/affection/ ... --[अन्यसंबन्धाः]--> मनुष्यः
[ak]शुद्धमनः affectionate/good-hearted/warm-hearted/tender-hearted --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]शूद्रः man of mixed origin/man of the lowest caste/man of the fourth, lowest caste/man ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]शोकादिभिरितिकर्तव्यताशून्यः shy/wise/timid/adroit/eunuch/learned/skilled/unhandy/helpless/handless/perplexed ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]शोभनयुक्तः happy/handsome/loving adornment/splendid beautiful --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]श्रद्धालुः trustful/faithful/vehemently longing for/disposed to believe or trust --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]संस्कारहीनः without purificatory rites/man of one of the three classes who has not been a re ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]सङ्करवर्णः None --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]सञ्जातघूर्णः tumbling/tossed about/rolling about/nodding the head --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]सन्देहविषयः_सन्देहाश्रयः_वा dubious/in doubt/doubtful/hazardous/uncertain/sceptical/irresolute --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]सप्रयत्नारब्धकर्मसमापकः assiduous/laborious/skilful or clever workman --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]सम्पुटः wrapper/envelope/kind of coitus/round case or box or casket --[अन्यसंबन्धाः]--> मनुष्यः
[ak]सर्वतो_गच्छः all-pervading/going everywhere or in all directions --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]सर्ववर्णान्नभक्षकः None --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]सलज्जः modest/not bold/invincible/irresistible/not overcome --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]सहचरितः right/friend/correct/companion/converging/associated/flowing into/tending toward ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]सहनशीलः bearing/patient/tolerant/enduring/forbearing/putting up with --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]सारथिः ocean/helper/coachman/assistant/charioteer/driver of a car/son of a saratha/any ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]साहङ्कारः proud/haughty --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]सूर्यास्तेसुप्तः None --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]सूर्योदयेसुप्तः risen/arisen/elevated/happened/expressed/prosperous/engaged in combat/one over w ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]सेवकः sack/using/sewer/votary/servant/attender/follower/revering/employing/attendant/p ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]सौन्दर्योपेतः lion-shaped/having a strong and noble frame --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]स्तुतिविशेषवादिः proper name/speaker of the prologue --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]स्त्री lady/wife/woman/female/white ant/kind of metre/priyaGgu plant/feminine gender/fe ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]स्वाङ्गान्येवधारयितुमशक्तः shy/timid/grieved/alarmed/impaired/confused/startled/unsteady/perplexed/falterin ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]स्वाधीनः tame/tamed/slave/humble/docile/cloves/humbled/subdued/dutiful/obedient/tractable ... --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]स्वोदरपूरकः selfish/self-nourishing/taking care only for one's own person --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]हर्षितमनः rejoicing/being glad/undergoing a change/modifying one's self --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]हस्तिपकः mahout/elephant/elephant driver --[परा_अपरासंबन्धः]--> मनुष्यः
[ak]हिंसाशीलः noxious/injurious/any mischievous creature --[परा_अपरासंबन्धः]--> मनुष्यः
Response Time: 0.0468 s.