Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:शय्या
Meaning (sk):
Meaning (en):bed/sofa/sleep/couch/lying/resort/refuge/reposing/sleeping/lying down/stringing together/rhetorical composition or a particular rhetorical figure
Sloka:
2|6|137|2उपधानं तूपबर्हः शय्यायां शयनीयवत्॥
2|6|138|1शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः।
3|3|131|1तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्।
3|3|186|1औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने।
3|3|206|5तूलिश्चित्रोपकरणशलाकातूलशय्ययोः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शय्यास्त्रीallशय्या 2|6|137|2|3bed/sofa/sleep/couch/lying/resort/refuge ...मनुष्यवर्गः
शयनीयनपुंallशयनीयम् 2|6|137|2|4bed/couch/to be slept or lain on/fit or ...मनुष्यवर्गः
शयन (2)नपुंallशयनम् 2|6|138|1|1bed/rest/sleep/couch/repose/resting/slee ...मनुष्यवर्गः
तल्प (3)पुंallतल्पः 3|3|131|1|1bed/boat/raft/wife/sofa/couch/turret/mar ...नानार्थवर्गः
तल्प (3)नपुंallतल्पम् 3|3|131|1|1bed/boat/raft/wife/sofa/couch/turret/mar ...नानार्थवर्गः
औशीर (2)नपुंallऔशीरम् 3|3|186|1|1bed/seat/chair/stool/chowri/unguent made ...नानार्थवर्गः
तूलि (3)स्त्रीallतूलिः 3|3|206|5|1painter's brushनानार्थवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->गृहम्
--[परा_अपरासंबन्धः]-->उपकरणम्
--[अन्यसंबन्धाः]-->मनुष्यः
--[उपाधि]-->गार्हिकोपकरणम्
Incoming Relations:
Response Time: 0.0345 s.