Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:शास्त्रज्ञः
Meaning (sk):None
Meaning (en):skilled in sacred sciences
Sloka:
3|1|6|2जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अन्तर्वाणिपुंallअन्तर्वाणिः 3|1|6|2|3skilled in sacred sciencesविशेष्यनिघ्नवर्गः
अन्तर्वाणिस्त्रीallअन्तर्वाणिः 3|1|6|2|3skilled in sacred sciencesविशेष्यनिघ्नवर्गः
अन्तर्वाणिनपुंallअन्तर्वाणि 3|1|6|2|3skilled in sacred sciencesविशेष्यनिघ्नवर्गः
शास्त्रविद्पुंallशास्त्रवित् 3|1|6|2|4one who has studied the Ayurvedaविशेष्यनिघ्नवर्गः
शास्त्रविद्स्त्रीallशास्त्रवित् 3|1|6|2|4one who has studied the Ayurvedaविशेष्यनिघ्नवर्गः
शास्त्रविद्नपुंallशास्त्रवित् 3|1|6|2|4one who has studied the Ayurvedaविशेष्यनिघ्नवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनुष्यः
--[जातिः]-->मनुष्यः
--[उपाधि]-->वृत्तिः
Incoming Relations:
Response Time: 0.0348 s.