Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:वक्राशयः
Meaning (sk):None
Meaning (en):low/base/wicked/tricked/removed/injured/deceived/offended/dismissed/set aside/humiliated/brought down
Sloka:
3|1|46|2दोषैकदृक्पुरोभागी निकृतस्त्वनृजुः शठः॥
3|3|197|1भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
निकृत (2)पुंallनिकृतः 3|1|46|2|3low/base/wicked/tricked/removed/injured/ ...विशेष्यनिघ्नवर्गः
निकृत (2)स्त्रीall 3|1|46|2|3low/base/wicked/tricked/removed/injured/ ...विशेष्यनिघ्नवर्गः
निकृत (2)नपुंallनिकृतम् 3|1|46|2|3low/base/wicked/tricked/removed/injured/ ...विशेष्यनिघ्नवर्गः
अनृजु (2)पुंallअनृजुः 3|1|46|2|4wicked/crooked/abnormal/perverse/not str ...विशेष्यनिघ्नवर्गः
अनृजुस्त्रीallअनृजुः 3|1|46|2|4wicked/crooked/abnormal/perverse/not str ...विशेष्यनिघ्नवर्गः
अनृजुनपुंallअनृजु 3|1|46|2|4wicked/crooked/abnormal/perverse/not str ...विशेष्यनिघ्नवर्गः
शठ (4)पुंallशठः 3|1|46|2|5fool/idler/rogue/false/cheat/rascal/umpi ...विशेष्यनिघ्नवर्गः
शठस्त्रीall 3|1|46|2|5fool/idler/rogue/false/cheat/rascal/umpi ...विशेष्यनिघ्नवर्गः
शठ (2)नपुंallशठम् 3|1|46|2|5fool/idler/rogue/false/cheat/rascal/umpi ...विशेष्यनिघ्नवर्गः
व्याल (4)पुंallव्यालः 3|3|197|1|1king/lion/snake/tiger/wicked/prince/vici ...नानार्थवर्गः
व्यालस्त्रीall 3|3|197|1|1king/lion/snake/tiger/wicked/prince/vici ...नानार्थवर्गः
व्यालनपुंallव्यालम् 3|3|197|1|1king/lion/snake/tiger/wicked/prince/vici ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनुष्यः
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0294 s.