Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:आलस्ययुक्तः
Meaning (sk):None
Meaning (en):slow/dilatory/procrastinating/spinning a long yarn
Sloka:
3|1|17|1खलपूः स्याद्बहुकरो दीर्घसूत्रश्चिरक्रियः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
दीर्घसूत्रपुंallदीर्घसूत्रः 3|1|17|1|3slow/dilatory/procrastinating/spinning a ...विशेष्यनिघ्नवर्गः
दीर्घसूत्रस्त्रीall 3|1|17|1|3slow/dilatory/procrastinating/spinning a ...विशेष्यनिघ्नवर्गः
दीर्घसूत्रनपुंallदीर्घसूत्रम् 3|1|17|1|3slow/dilatory/procrastinating/spinning a ...विशेष्यनिघ्नवर्गः
चिरक्रियपुंallचिरक्रियः 3|1|17|1|4विशेष्यनिघ्नवर्गः
चिरक्रियस्त्रीall 3|1|17|1|4विशेष्यनिघ्नवर्गः
चिरक्रियनपुंallचिरक्रियम् 3|1|17|1|4विशेष्यनिघ्नवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनुष्यः
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0348 s.