Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:सन्देहविषयः_सन्देहाश्रयः_वा
Meaning (sk):None
Meaning (en):dubious/in doubt/doubtful/hazardous/uncertain/sceptical/irresolute
Sloka:
3|1|5|1पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सांशयिकपुंallसांशयिकः 3|1|5|1|3dubious/in doubt/doubtful/hazardous/unce ...विशेष्यनिघ्नवर्गः
सांशयिकस्त्रीall 3|1|5|1|3dubious/in doubt/doubtful/hazardous/unce ...विशेष्यनिघ्नवर्गः
सांशयिकनपुंallसांशयिकम् 3|1|5|1|3dubious/in doubt/doubtful/hazardous/unce ...विशेष्यनिघ्नवर्गः
संशयापन्नमानसपुंallसंशयापन्नमानसः 3|1|5|1|4विशेष्यनिघ्नवर्गः
संशयापन्नमानसस्त्रीall 3|1|5|1|4विशेष्यनिघ्नवर्गः
संशयापन्नमानसनपुंallसंशयापन्नमानसम् 3|1|5|1|4विशेष्यनिघ्नवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनुष्यः
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0296 s.