Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:गोपालः
Meaning (sk):
Meaning (en):king/ziva/kRSNa/cowherd/earth-protector
Sloka:
2|9|57|2गोपे गोपालगोसंख्यगोधुगाभीरवल्लवाः॥
3|3|91|2गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः॥
3|3|130|1गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
गोप (4)पुंallगोपः 2|9|57|2|1king/kRSNa/herder/milkman/cowherd/guardi ...वैश्यवर्गः
गोपालपुंallगोपालः 2|9|57|2|2king/ziva/kRSNa/cowherd/earth-protectorवैश्यवर्गः
गोसङ्ख्यपुंallगोसङख्यः 2|9|57|2|3cowherd/counting the cowsवैश्यवर्गः
गोधुक्पुंallगोधुक् 2|9|57|2|4वैश्यवर्गः
आभीर (2)पुंallआभीरः 2|9|57|2|5cowherdवैश्यवर्गः
वल्लवपुंallवल्लवः 2|9|57|2|6वैश्यवर्गः
गोविन्द (4)पुंallगोविन्दः 3|3|91|2|1kRSNa/bRhaspati/chief herdsman/one who g ...नानार्थवर्गः
गोप (4)पुंallगोपः 3|3|130|1|1king/kRSNa/herder/milkman/cowherd/guardi ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनुष्यः
--[उपजीव्य_उपजीवक_भावः]-->गौः
--[जातिः]-->मनुष्यः
--[उपाधि]-->वृत्तिः
Incoming Relations:
[ak]आभीरी language of the AbhIras --[पति_पत्नीसंबन्धः]--> गोपालः
[ak]गवां_स्वामिः rich in cattle/consisting of cattle/containing or mixed with milk/possessing or ... --[परा_अपरासंबन्धः]--> गोपालः
[ak]गोपग्रामः noise/sound/rumour/hamlet/report/vowels/tumult/mosquito/of water/bell-metal/of t ... --[स्व_स्वामीसंबन्धः]--> गोपालः
Response Time: 0.0285 s.