Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:हस्तिपकः
Meaning (sk):
Meaning (en):mahout/elephant/elephant driver
Sloka:
2|8|59|1आधोरणा हस्तिपका हस्त्यारोहा निषादिनः।
3|3|59|2यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
आधोरणपुंallआधोरणः 2|8|59|1|1rider or driver of an elephantक्षत्रियवर्गः
हस्तिपकपुंallहस्तिपकः 2|8|59|1|2mahout/elephant/elephant driverक्षत्रियवर्गः
हस्त्यारोहपुंallहस्त्यारोहः 2|8|59|1|3elephants-rider/elephants-driverक्षत्रियवर्गः
निषादिन्पुंallनिषादी 2|8|59|1|4sitting down/elephant-keeper or driver/s ...क्षत्रियवर्गः
यन्तृ (2)पुंallयन्ता 3|3|59|2|1guide/ruler/fixing/driver/manager/govern ...नानार्थवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->सेना
--[परा_अपरासंबन्धः]-->मनुष्यः
--[स्व_स्वामीसंबन्धः]-->राजा
--[अन्यसंबन्धाः]-->हस्तिः
--[उपजीव्य_उपजीवक_भावः]-->हस्तिः
--[जातिः]-->मनुष्यः
--[उपाधि]-->वृत्तिः
Incoming Relations:
[ak]हस्तिः tusked/mountain/elephant --[स्व_स्वामीसंबन्धः]--> हस्तिपकः
[ak]हस्तिनी female elephant/elephant [female] --[स्व_स्वामीसंबन्धः]--> हस्तिपकः
Response Time: 0.0959 s.